________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [४५-५५], मूलं [गाथा १८२-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
वखादि प्रलोभन
ताङ्गचूर्णि: ॥११०||
प्रत सूत्रांक ||१८२२०३||
दीप अनुक्रम [१८२२०३]
इन्द्रियक्षमैविषयैर्यथेष्टतः 'भुंजाहिमाई भोगाई इमानीति विद्यमानानि प्रत्यक्षाणि या महरिसित्ति, एवमपि असावस्माभिरन्यैर्वा पूजनीयश्च, किंचान्यत्-तमेवं णिमंतयंति 'वत्थगंधमलंकार' सिलोगो । १९८ ॥ वत्थाणि-अयिणगादीणि गंधा-कुष्छादयः अलंकारा-हारादयः, स्त्रियः अहं ते धूतं भगिणीं वा देमि, अण्णं वाजं इच्छसि, सयणाई अत्युतपच्चुत्थुताणि, चशब्दात् लोहीलोहकडाहकडच्छुगादीणि सब्बो घरोवक्खरो, सहीणे जारिसो चेव मम परिच्छतो तारिसं चेव दलयामि, तेनोपचितो भुंजाहिमाई भोगाई मया विधीयमानानि, आउसो! पूजयामि ते, साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि, पूजयीष्यामच त्वं, सर्वसच्चवशयिता भविष्यसि, किं चान्यत्-न च तवामाभिरभ्यर्थ्यमानस्य कृततपःप्रणाशो भविष्यति, कथं ?, 'जो तुमेणियमो चिण्णो सिलोगो ॥ १९९ ।। इंदियणोईदिएहि चीणों-कृतः भिक्खुभावंमि उत्तमो, भिक्खुभावो णाम पवजा. उत्तमो असरिसो, अगारमावसंतस्स सव्वसो चिट्ठती, तथा संविञ्जते वा, न विनश्यतीत्यर्थः, लोकसिद्धमेव ससुक्यस्स विपुलत्ता। किंचान्यत्-'चिरं दृइज्जमाणस्स' सिलोगो ॥२००॥ चिरं तुमे धम्मो कतो, दूइज्जता य णागापगारा देसा दिट्ठा, तनोवणाणि तित्थाणि य, 'दोप इदानीं कुतस्तव? किं त्वया चौरत्वं कृतं पारिदारिकत्वं वा?, अथवा दोसो पावं अधर्म इत्यर्थः स कुतस्तव ?, क्षपितस्त्वया, कृतं सुमहत्तपःपण य ते उप्पव्ययंतस्स वयणिजं भविस्सति, किं भवं चोरो परदारिगो चा?, ननु तीर्थयात्रा अपि कृत्वा पुनरपि गृहमागम्यते, एवमादिभिः हस्त्यश्वस्थवखादिभिः निमन्त्रणेच ते अणियल्लगा वाइवेवणं णिमंतेति णोयारेण व सूयरं' णीयारो पाम कुंडगादिया, स तेण णीयारेण हितो घरे सूयरगो अडविं ण वञ्चति मारिजति य एवं सोऽपि असारेहि णिमंतितो तो भोतुं मरणणरगादियाई दुक्खाई पावेंति । 'चोदिना भिक्खुचरियाए' सिलोगो ।। २०१॥ चोदिता नाम वेधिता तजिया बाधिता
॥११०॥
[123]