________________
आगम
(०२)
प्रत
सूत्रांक
॥ १८२
२०३ ||
दीप
अनुक्रम [१८२
२०३]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [२], निर्युक्तिः [ ४५-५५], मूलं [गाथा १८२-२०३ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रक ताङ्गचूर्णिः
५१०९ ॥
दृष्टान्तः, उभयाविरुद्धस्तु पातालः समुद्र इत्यपदिश्यते, न तारिमा अतारिमा न शक्यते बाहुभ्यां तर्तुमिति, 'कीवा' कातरा जत्थ 'विसण्णेसी विसरणं एसतीति विषण्णेसी 'णातिसंगेहि मुच्छिता' विसण्णा वा आसंति, विसण्णेसिं गातिसंगेहि मुच्छिता, अथवा कीवा जत्थावकीसंति, अपक्रुध्यन्ते मोक्षगुणातो धम्मातो वा, किंणिमित्तं गातिसंगेहि मुच्छिता १, 'तं च भिक्खू परिकृष्णाय सबै संगा महासवा' सिलोगो ॥ १९४ ॥ तदिति यदेतदुक्तं अथवा तमुपसर्गगणं दुविधाएं परिण्णाए परिणाय, सव्वे इत्यपरिशेषाः, संगा एव महांति कर्माण्याश्रयंतीति । 'अहिमे संति आवट्टा' सिलोगो ॥ १९५ ॥ अहो दैन्यविस्मयामंत्रणेषु, अथवा इमे संति आवट्टा, अथेत्यानन्तर्ये, इमे वक्ष्यमाणाः, संतीति विद्यन्ते, द्रव्यावर्त्ता नदीपूरो, भावावर्त्ता यैः प्रकारैरावर्तन्ते संयमभीरवः, कासवेण पवेइता - प्रदर्शिता इत्यर्थः, 'बुद्धा जत्थावसप्पत्ति' बुद्धा दुविधा - दव्वे भावे य, दब्बे णिद्दाबुद्धा भावे गाणातिबुद्धा, अवसर्पन्ति नाम अवगच्छंति, 'सीदंति अवुधा जहिं ॥ किंच यः कश्चित्संयतः कस्सति रण्णो पुत्तो वा अरायचं| सिओवि कोऽवि रूपसंपण्णो विज्जामंतकलागुणसंपण्णो चा, तंजहा- 'रायाणो रायमचा य' सिलोगो ॥ १९६ ॥ रायाणो चकवट्टिमादी, तत्थ बंभदत्तेण चित्तो निमंतिओ, रायमच्चा - इस्सरतलबरमाडं विगादि माहणा-भट्टा खत्तिया नाम गणपालगा गणभुत्तीए वा भ्रष्टराज्या, जे वा अरायाणो अरायवंसिया णिमंतयंति भोगेहिं 'भिक्खुयं साधुजीविणं'ति साधुविडीए फासु | एण पडोआरेण जीवतित्ति साधुजीवी, अथवा साध्विति प्रशंसायां शोभनेन जीवनेन जीवतीति, संयमजीवितेनेत्यर्थः के च ते भोगा ?, इमे, 'हत्थस्सरहजाणे हिं' सिलोगो ॥ १९७ ।। हत्थि अस्सरहादीणि पसिद्धाणि, जाणाणि सीदासन्दमाणिगादीणि, तं पुण जले थले य, जले णावादि, थले सीतासंदमाणिगादी, विहारगमणा इति उजाणियागमणाई, चशब्दादन्यैश्च श्रोत्रादिभिः
[122]
ज्ञातिसंगादि
॥१०९॥