________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [४५-५५], मूलं [गाथा १८२-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्री श्रीसूत्रक ताङ्गचूर्णिः ॥१०८॥
मानशु. श्रूपादि
प्रत सूत्रांक ||१८२२०३||
दीप अनुक्रम [१८२२०३]
'को तं वास्तुमरिहति' धरेतुं कं वा । पच्वइयगं भणंति-जं किंचि अणगं तात! तंपि सबं समीकतं' उत्तारियंति वा विमोक्खितं वा एगहुँ, हिरण्यं ववहाराओ, जो वा णियगो खीणभंडमुल्लो पन्यइओ तं भणंति-हिरण्यं ते कताकतं दासामो, आदिग्रहणात् सुवणं वा भंडमुलं वा दासामो जेणेव ववहरिस्ससि, व्यवहारार्थ व्यवहाराय, अपि पदार्थादिषु तच्च ते दासामो, अन्यच्च यद्वक्ष्यसि, 'इचेवं णं सुसिक्वंतं'सिलोगो ॥१८९।। साधुक्रिया सुट्ठ सिक्खंतं सुसिक्वंतं पाठान्तरं सुसेहिंति वा-उस्सिक्खावेतीत्यर्थः, 'कालुणतो उवहितं ति कलुणाणि कंदंता य रुयंता य णिरिक्खंता य तं उबसग्गेति, समुट्ठिता उप्पब्यावेतुं, स च तेहिं णाणाविधेहिं 'वियरो णातिसंगेहि, ततो गारं पहावती'गारं नाम अगारत्वं, भृशं वा धावति पधावति । किंचान्यत् 'वणे जातं जहा रुक्वं' सिलोगो ॥१९०॥ कंठर्य, एवं परिचिट्ठ(वेद)ति द्रव्यतो भावतश्च परिवेढणं असमाधीएत्ति, तं तं भणति करेंति य येनास्यासमाधिर्भवति, अथवा अमाधुताते द्रव्यतो भावतश्च स तैः करुणादिभिः 'विचढे णातिसंगेहि हत्थी वावि णयग्गहो।।१८२।। कंचित्काल कासारोच्छुखंडादिभिरनुवृत्त्य पश्चात् आहारप्रहारैर्वाध्यते, तेऽप्येनं पुनर्जातमिव मन्यमानाः तस्यामिनवानीतस्य पिट्ठतो परिसप्पंति, को दृष्टान्तः ?,'सूतिगोव्व अदूरतों' यथा तदिनमतिकागृष्टिवत्सकस्य पीतक्षीरस्य इतश्चेतश्च परिधावतो ईपदुन्नबालधिः सन्नतग्रीवा रंभायमाणा पृएतोऽनुपप्पति, स्थितं चैनं उल्लिखति, अदूरतोऽस्यारस्थिता स्निग्यदृष्ट्या निरीक्षते, एवं बंधवा अप्यस्स उदकसमीपं चान्यत्र वा गच्छंत मा णासिस्सिहित्ति पिट्ठतो परिसपते, चेडरूवं वदे, मग्गतो देन्ति शयनमासीनं चैनं स्नेहमिवोदिरंत्या दृष्ट्या अदरतो निरीक्षमाणा अवतिटुंते । 'एते संगा मणुस्साणं' सिलोगो ॥१९३।। एते इति ये उद्दिष्टाः, सञ्जते येन स संगः, मनुष्याधिकार एव वर्चते तेन मनुष्यग्रहणं, पाताला नाम बलयामुखाद्याः, सामयिकोऽयं
॥१०॥
[121]