________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [४५-५५], मूलं [गाथा १८२-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
मातृशुश्रूपादि
ताङ्गचूर्णिः
लोकश्चम
प्रत यात्रा सूत्रांक |
॥१०७॥ ||१८२२०३||
भयति मङ्गलं च, उक्तं हि-'गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंभृतम् । अदन्तकलहो यत्र, तत्र शक ! बसाम्यहम् ।।१।।' पर-10 | लोकश्च भवति गुरुशुश्रूषया, एते हि पदीवत्थिया समणगा भवंति जे मायापितरं सुसुस्संति, तेण तेसिं गुरुपडिणियाणं कतो लोगो धम्मो वा भविस्सति ? ।। किं चान्यत्-'उत्तरा मुहुरुल्लाया'सिलोगो॥१८६|| उत्तरा नाम प्रतिवर्षमुत्तरोत्तरजातकाः समघटच्छिअगाः, पठ्यते 'इतरा मधुरोल्लावा' इतरा णाम खुड्डल्लगा अव्यक्तमहुरोल्लावकाः 'पुत्ता ते तात!खुडगा' तात इत्यामंत्रणं, खुडगत्ति अप्राप्तवयसः अकर्मयोग्या या "भारिया ते णवा तात!' भरणीया भार्या, नवा नाम नववधूः अप्रसूता गर्भिणी वा. मा सा अण्णं जणं गमेज, उभामए वा करेज, जीवंतए तुमंमि अण्णं पतिं गेण्हेजा, ततो तुज्झ अद्धीतीया भविस्मति, अम्हवि य जणे छायाघातो अवण्णओ जणे भविस्सतीति, किंच-जो जहा पुखमासी तस्म हि म एव उवमग्गो पायो भवति, येनान्यथा ब्रवीति, तद्यथा-या कृष्यादिकर्मपराजितः तं दृष्ट्वा युवते 'एहि ताव घरं जामों सिलोगो ॥१८७॥ जाणामो जहा तुमं अति| कम्मा भीतो पब्बड़तो, इदाणि वयं कम्मसमत्था, कम्मसहायगा य कम्मसमत्था, कम्मसहायगा य कम्मसहायकत्वं प्रति भवतः, | तदिदानी कुमारः प्रति भण्णइ-ण चंप गोणिवि, हत्थेण मा छिया, णित्तेण वा उक्खिवाहित्ति, दूरगतं च णं दण भणति-आसणं
वा गृहमागच्छ, 'बितियंपि तात! पासामो जामो ताव सयं गिह वितियपि तात! पासामो स्वे गृहे तिष्ठन्तमिति वाक्य| शेषः, वितियपि ताव पेच्छामु सब्याई णियल्लगाई। गंतुं तात पुणो गच्छे' सिलोगो ॥ १८८ ।। गत्वा स्वजनपक्षं दृष्ट्वा पुन
रागमिष्यसि, न हि त्वं तेनाश्रमणो भविष्यसि, यस्त्वं स्वजनमवलोकयित्वा पुनरायाखसि 'अकामं ते परक्कम' को नाम अ[णिच्छिओ 'परकमत'ति परिजायंतं अथवा यदा त्वं परं प्राप्य निष्णातो भविष्यसि भुक्तभोगत्वात् तदा अकामकं पराक्रमंतं
दीप
अनुक्रम [१८२२०३]
॥१०७||
[120]