________________
आगम
(०२)
प्रत
सूत्राक
||१८२
२०३ ||
दीप
अनुक्रम
[१८२
२०३]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [२], निर्युक्तिः [ ४५-५५], मूलं [गाथा १८२-२०३ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ ताङ्गचूर्णिः ॥ १०६ ॥
पणवत् स्थूरमूर्त्तयः, उपायेन धर्माच्यावयंति, उक्तं हि शक्यं जीवितविनकरैरप्युपसर्गैरुदीर्णैः माध्यस्थ्यं भावयितुं, अणुलोमा पुण पूजासकारादयः भिक्खूणं दुरुत्तरा भवंति, वक्ष्यति हि 'पातालवदुरुत्तरा' सजते यत्र स सङ्गः, संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, अल्पसच्चानां दुस्तरा, नतु सच्चवतां, 'जत्थ मंदा विसीदति' मंदा उक्ता, विसेसेण सीयंति च, चएताणाम अस किंता जवइस एत्ति वा लाढित्तएत्ति वा एगट्ठा, 'अप्पेगे जातयो दिस्स' सिलोगो ॥ १८३॥ अपिः पदार्थसंभावने, एके, न सर्वे, ज्ञातयो - मातापित्रादि पञ्चतं पुण्यपव्वदतं वा दठूण रुयंति, किध ?, कवणकरुणाणि, 'नाथपियकंतसामिय० ' परिवारिया दव्वतो भावतो य, वयं वृद्धा कर्मासहिष्णवः तदिदानीं पोसाहि णे, आवाल्यात् पुट्ठो मदादिभिः, 'पिता ते थेरओ तात "सिलोगो ॥ १८४॥ ततइत्यामन्त्रणं, उक्तं हि "पिता ते स्थविरो तात !, वयं च गतयौवनाः । न च तत्कर्म जानामि, यजानात्यपरो जनः ||१||" त्वां हि मुक्त्वा (गतः ) अस्यां दशायां कोऽन्यः पोपविष्यति ?, तं तु सद्भावतो ब्रूते कौतुकाद्वा, अन्येष्वपि पुत्रेषु विद्यमानेषु ब्रवीति - पोसणे तात ! पुट्ठो सि, कस्स णाम तुमं अम्हे अणाहाई परिचयसि, किंच-कविद् जनैः सुहृद्भिर्वा निष्काममेवमुपदिइयते - 'पिता ते येतो तात!' थेगो दंडधरितग्गहत्थो अत्यन्तदशां प्राप्तः, युक्तं त्वयि जीवमाने मलपिंडमडतो ?, कथं च तब धर्मः स्यात् अस्मिन्विलवमाने १, खसा नाम ते भगिनी, साय खुड्डलिया भद्रं, बृहत्तमा कन्या वा, कोऽस्या निर्वहणं करिष्यति, एवमादीणि कार्यसहस्राणि संताणि असंताणि वा उद्दीरंति, 'भायरो त सगातात!' श्रयंतीति श्रवा आणाउववायवयणणिसे
चिति, समानोदराः सोदराः, सोदरग्रहणात् अन्येऽपि तात्र एक पित्रादयो छड्डिति सुई, न तु सोदराः । 'मातरं पितरं ' सिलोगो ॥ १८५ ॥ मातापितरौ हि सुश्रूषाविताविदानीं पुष्णाहि, एवं लोको भविष्यतीत्ययं परथ, अस्मिँस्तावद्यशः कीर्तिथ
[119]
अनुलोमोपसर्गाः
॥१०६॥