________________
आगम
(02)
प्रत सूत्रांक
||१६५
१८९ ॥
दीप
अनुक्रम
[१६५
१८१]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्तिः [ ४५-५५], मूलं [गाथा १६५-१८१]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि: दीपरत्नसागरेण संकि
श्रीसूत्रताङ्गचूर्णिः
॥ १०५ ॥
ण सब्बे, लूयति अक्कोसंति पिट्टेति य अनार्या दसणादीहिं। 'अप्पेगे पलियंतंमि' सिलोगो ।।१७९ ॥ वा अपि एके, न सर्वे, 'पडियेनं समंतादतं परियन्तं कस्य १, देशस्य तस्मिन् २ देशपर्यन्ते केचिद्भापते-चारिकोऽयं चारयतीति चारकः, येषां परस्परवि| रोधः ते चारिकमित्येनं संवदंते, चोर वा तं 'सुवयंपि' संगतं - शोभनं व्रतं. संकिता वा णिस्संकिया वा भूत्वा बंधन्ति भिक्षुयं बालाः, जहा गोसालो बद्धो आसीत्, 'कसायवसणेहि य'ति तत्पुरुषः समासः द्वन्द्वो वाऽयं सभावत एव केचित्साधून दृष्ट्वा कमाइअंति, बसणं केसिंचि भवति, कप्पडिंगा पासंडिया वा होंति, णचाचेति चा, तेष्वेव पर्यन्तेषु मध्यदेशेषु वा कंचि रियमानं कविद्वालो 'तत्थ दंडेण संवीते' सिलोगो ॥ १८० ॥ दंडो णाम खीलो दंडप्पहारोवा, मुट्ठी मुट्ठीरेब, फलं-चवेडाप्रहारः संगीत :- संग्रहत इत्यर्थः, 'णातीणं सरती वालो' जड़ णाम णातयो कंपि एत्थ होत्था भातिमित्तादयो नाहमेवंविधां आवर्ति | पावेंतो 'इत्थी वा कुद्धगामिणी' जधा सा अर्थकारितभट्टा, कुद्धा गच्छतीति कुद्धगामिणी जहा सा 'एते भो फरुसा | फासा' सिलोगो ॥ १८१ ॥ फरुमा नाम स्नेहवियुक्तैरुदीरिता, दुक्खं अधियासिअंति दुरधियासमा अप्पसतेहिं, ते अणधियासे| माणा हत्थी वा सरसंवीतः शम्प्रहारैरित्यर्थः, यथा रौद्रसङ्ग्रामे हस्तिनः शरसंवीता नश्यन्ति, एवं भावसंग्रामादपि परीसहपरायिता क्लीवा, 'बराका' नाम परीप वराकाः पुनरपि गृहं गच्छति गमिष्यंति च, पठ्यते च 'तिवसढगा गता गि' ति बेमि, तीव्रं | शढाः तीयशदा तीचैव शठाः तीव्रशढाः, तीबैः परीपः प्रतिहता । इति तृतीयस्योपसर्गाध्ययनस्य उद्देशः प्रथमः ||३-१॥
म एव उपसर्गाधियारो अणुवत्तत एव 'अथेमे सुहुमा संगा' सिलोगो ।। १८२ ॥ 'अथे' त्यानन्तर्ये पडिलोमोबसम्मा गता, इदाणि अणुलोमा, उक्तं हि पदमम्मिय पडिलोमा णाती अणुलोमगा वितीयमि' । सुहुमा णाम निउणा, न प्राणव्यपरो
अस्य पृष्ठे तृतिय् अध्ययनस्य द्वितिय उद्देशक: आरभ्यते
[118]
909665
पर्यन्तोप
द्रवाः
॥१०५॥