________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [४५-५५], मूलं [गाथा १६५-१८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||१६५१८१||
दीप
श्रीसूत्रक| सिलोगो, एवमनेनप्रकारेण न सम्यक् प्रतिपन्नाः विप्रतिपन्ना एगे मिथ्यादृष्टयः, स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति, अज्ञानं
हितमोऽन्त
रादि गचूर्णिः तनो, ते ततो अण्णाणतमातो तमन्तरं वा याइ, उक्कोसकद्वितीयं मोहणिजं कम्मं बंधंति, एवं णाणावरणिजं दसणावरणिज, एगि॥१०॥
| दियाइयाइसु वा एगंततमासु जोणीसु उबवजंति, णिचंधकारेसु वा णरएसु, बुद्धीए मंदा मोहो-अण्णाणं पाउता-छण्णा, अथवा
मतिमंदा इत्थिगाओ य, मंदविण्णाओ स्त्रीमोहेण, उक्ताः शब्दाः। इदाणिं फासा 'पुट्ठोय दसमसएहि' सिलोगो॥१७६।। सिंधु| तामलितिगादिसु विसएसु अतीव दंसगा भवंति, अप्रावृतास्तैः भृशं वाध्यमानाः शीतेन च अत्थरणपाउरणहुताए तणाई सेवमाणा" | तेहिं विज्झति, अचाइया अधियासितुमिनि वाक्यशेषः, इदं च दुःखमधिसह्यते यदि नाम परः लोकः स्यात् , स च 'न मे दिढे PAL परे लोए, किं परं मरणं सिया' न हि मयाऽन्येन वा साक्षात्परलोको दृष्टः यनिमित्तं क्लेशः सह्यते, क्लेशान् सहमानस्य हि" | परं मरणं सिया, तदप्यनिष्टं, मरणमिहेच्छेत् यद्यसौ परलोकः स्यादिति, संदिग्धे तु परलोके किं दुःखेन तपसा कृतेनेत्ययमदर्श
नपरीपहोपसर्गः, किंच 'संतत्ता केसलोएणं' सिलोगो ॥१७८।। समस्तं तप्ताः ल्लिश्यन्त एभिराकष्टा इति क्लेशाः, दुःखमीरवो | हि कचित् केसलोयपराजिता विप्पडिबज्जति तेषां स एवोपसर्गः, 'बंभचेरं' इस्थिपरीसहो तेण पराइता-उपसम्गिता अणुवसग्गिता वा 'तत्थ मंदा विसीदति मच्छा पविट्ठा व केयणे' केयणं णाम कडबल्लसंठितं, मच्छा पाणिए पडिणियत्ते उचारिज्जंति इत्यर्थः, खुड्डमादी, तत्थ ते पविट्ठा वरागा सोयंति विसीदति-परिघोलंति जया व पाणियं णिधुलितं । आयदंडसमायारा' सिलोगो ॥१७८॥ आत्मानं दंडयितुं शीलं येषां ते भवंति आत्मदंडसमाचाराः, मिच्छत्तसंठिता भावणा जेसिं ते भवंति मिच्छासंठितभावणा, ते तु कथमात्मानं दंडयंति ?, उच्यते, ते साधून दृष्टा हात्प्रदोपाद्वाऽपि पिट्टेति जहा सो पुरोहितपुत्रः, केयित्ति ॥१०४॥
अनुक्रम [१६५१८१]
[117]