________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [४५-५५], मूलं [गाथा १६५-१८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
शिशुपालवृत्तादि
श्रीसूत्रक
चूर्णिः ॥१०॥
प्रत सूत्रांक ||१६५१८१||
मण्णति अप्पाणं 'सिलोगो ॥१६५।। कश्चित्संग्रामे उपस्थितो स्वाभिप्रायेण सूरमित्यात्मानं मन्यमानो वाग्भिविस्फूर्जन्नुपति- प्रति जाव जेयं ण पस्सति, जियति जिनाति वा, गर्जते कलभस्तावद् , घनमाश्रित्य निर्भयः। गुहान्तरविनिष्क्रान्तं, यावरिसह न पश्यति ॥११॥ ताबद्गजः प्रश्रुतदानगंडा, करोत्यकालांवुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लागूलविस्फोटरव शृणोति |॥२॥ णिदरिसणं 'जुझंतं रदं धनुर्यस्य स भवति दधन्वा तं 'सिसुपालो व महारधं' मधारथो-केसवो शिशुपालेन तुल्यं शिशुपालवत् , स किल माद्रीसुतः चतुर्भुजो जातः, भीतया पश्चात् तया नैमत्ती पृष्टः-किमिदं रूवं, तेनापदिश्यते-महाद्भुतमेतत् , यं दृष्ट्वाऽस्य एतौ द्वौ भुजौ स्वाभाविको भविष्यतः ततोऽस्य मृत्युरिति, ततः सा माद्री दारकजन्मवर्द्धापकानामागतानां त | दारकं दर्शयति स्म, यथा च पादेवपातयत् , वासुदेवस्य चागतस्य तमालोक्य तौ भुजौ नष्टौ, पश्चात्तस्य मात्रा वासुदेवोऽभयं याचितः, तेनापदिश्यते-अपराधशतमस्य क्षमयिष्यामि, ततोऽसौ प्रवृद्धं वासुदेवं समक्षं परोक्षं वा गोपालवत्सपालादिभिराक्रोशैराष्टवान् , आज्ञाप्रतिषेधादीचाँपराधान् कृतवान् , ततोऽपराधशते पूर्ण क्वचिदेव अभिमुखमापतंतं आक्रोशंतं मत्पथोऽसर्पस्व इति, नाहमपथा गच्छामि, अल्पेनैवायासेन चक्रधुक् सुदर्शन चक्रधारातिपातेन शिरश्छिन्नं कृतवानिति परोक्षो रष्टान्तः, अयं तु प्रत्यक्षः 'पयाता सूरा रणसीसे वृत्तं ।।१६६ ।। भृशं याताः प्रयाताः, शयति शय्यते वा शूरः, महत उकिडिसीहणातचोलकलक| लसद्देणं प्रयाताः, रणसीसं णाम अग्गाणीकं, समस्तं ग्रास्यते ग्रस्यन्ते वा तस्मिन्निति संग्रामः, उपस्थितो णाम अन्योऽन्यवलेपु संग्रा|मायोपस्थितेषु, माता पुतं ण याणाति, अमातापुत्री यदा संग्रामो भवति, का भावना', तस्यामवस्थायां माता पुत्र मुक्तं उत्तानशयं क्षीरहारमजंगमं भयोप्रान्तलोचना अचादण्णा ण याणाति-नापेक्षते, न त्राणायोधमते, इस्तात्कटीतो वा भ्रस्यमानं भ्रष्टं वा
दीप
अनुक्रम [१६५१८१]
॥१०॥
[113]