________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [४५-५५], मूलं [गाथा १६५-१८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
उपसर्गभेदादि
श्रीमूत्रकतानचूर्णिः ॥ ९९॥
प्रत सूत्रांक ||१६५१८१||
| अचेतनदबोवसग्गो चेतनदविगंज तिरक्खमणुआ णियगसरीरावयवेण आहणंति, अचेतणदधिगं तं व लउडादीहिं, अथवा [ अभिघातो तडिमादि उपरि पडति, अथवा उपसग्गो दुविधो-आगंतुगो पीलाकरो य, आगंतुगो चउप्पदलउडादीहि, वातियपेत्ति| यादि, खेत्तोवसग्गो 'जं खेत्तं बहु ओघभवं' गाथा ।।४६। ओघो बहुगं उप्पणं बहूपसग्गो, जहा बहुउपसग्गो लादाविसयो, जहिं भट्टारगो पविहो आसि छउमस्थकाले सुणगादीहि तत्थ णिद्धम्मा खवेति, ओहभयं भवति जहा भरहवासे, कालोवसग्गो एगंतदूसमा, सीतकाले वा सीतपरीसहोवा णिदाघउसिसिणकाले उणपरीसहोवा,एवमादि कालोबसग्गो भवति, भावोवसग्गो कम्मोदयो, सो पुण दुविधो-ओहतो उवकमतो वा, ओहतो जहा णाणावरणं दसणमोहणीयं असुभणाम णियागोतं अन्तरायिक | कम्मोदयितं, उवक्कमियं जं वेदणिशं कम्म उदिज्जति । 'दंडकससत्थरज्जू गाथा 'उपकमिए संजमविग्धकारए.' गाथा
॥४७॥ जे संजमा उबक्कामेन्ति उवसग्गा तेहि अहिगारो, जेण वा दम्वेहि वा तं कम्मं उदीरिजति, जेण संजमाओ उवकमाविजति | तेणवि अधियारो, ते चउम्बिधा-दिव्या तिरिक्खजोणिया माणुस्सा आयसंवेतणिया, दिव्वा चउबिधा-हासा पदोसा वीमंसा पुढोवेमाता, मणुस्सावि चउबिधा-हासा पदोसा बीमंपा कुसीलपडिसेवणता, तिरिया चउविधा-भया पदोसा आहारा अवच्चलेणसारक्खणता, आयसंवेतनीया चउन्धिधा-पट्टणता लेसणता थंभणता पवडणता, अथरा वातिता पेनिया संमिया सन्निवाइया, एवं 'एकेको चउधिहो' गाथा ॥४८॥ अट्ठविहो कई होति !, एकेको अणुलोमो पडिलोमो य, अथवा सव्वेऽवि सोलसविधा | उवसन्गा, चत्तारि चउकगा सोलस भवनि, एवं उपसग्गा जाणितच्या जाणणापरिणाए, पचक्खाणपरिणाए अधिआसेतन्या. परिहरंतेण तहा तहा घडितव्यं परकमियव्यं जहा परीसहा णिज्जेजति । गतो णामणिष्फण्णो । सुत्ताणुगमे सुतमुच्चारेयव्यं, 'सूरं
दीप
अनुक्रम [१६५१८१]
अस्य पृष्ठे तृतिय अध्ययनस्य प्रथम उद्देशकः आरभ्यते
[112]