________________
आगम
(02)
प्रत
सूत्रांक
||१४३
१६४॥
दीप
अनुक्रम
[१४३
१६४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्ति: [ ४३ ४४], मूलं [गाथा १४३-१६४ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रताङ्गचूर्णि:
उप० १
॥ ९८ ॥
Te huur aan kau lu
ए'चि गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा इक्ष्वाकुवंशे भवो वैशालीयः, 'विशाला जननी यस्य, विशालं कुलमेव वा । विशालं [] वचनं चास्य, तेन वैशालिको जिनः ॥ १ ॥ 'विवाहितो' व्याख्यातः, इति एवं जंबूस्वामिनः वृद्धभगधानार्यसुधर्मा कथयति एवं से उदाहु जाब वियाहितो, 'इति' परिसमाप्तौ अथवा एत्रमर्थः, एवं इति वेमि, सुधम्मसामिस्स वयणमिदं भगवता सर्वविदा उबदि अहमवि बेमि, नयाः पूर्ववत् ॥ इति बैतालीयाख्यं द्वितीयमध्ययनं समाप्तं ॥
इदानीं उवसग्गपरिणत्ति अज्झयणं, तस्सवि चत्तारि अणुयोगद्वारा परूवेयच्या, अधियारो दुविधो-अज्झयणत्थाहियारो उद्देसत्था धियारो य, अज्झयणन्थाधियारो सच्चे उवसग्गा जाणित्ता सम्म अधिया सेतव्या, उद्देसत्थाधियारो' पढमंमि य पडिलोमा० ' गाथा ॥ ४९ ॥ पढमे उदेस पडिलोमा जहा पुढे दंसमसएहिं तणफासमचइता आयपरतदुभयसमत्था उवसग्गा भण्णंति, वितिए तु मायादि अणुलोमा उवसग्गा अण्णे य रायमादी पाएण अणुलोमे उवसग्गे उप्पायंति, ततिए उद्देसए अज्झत्थवि से सोवदंसणं भहित के जाति विवातं ? इत्थीओ उदयाओ वा, परवादी वयणं संबुद्धा समकप्पाओ अण्णमण्णेहि मुच्छिता परसमयिका परतित्थियभाविता य उवसग्गा उप्पाएन्ति, 'हेउसरिसेहिं' गाथा ॥ ५० ॥ चउत्थुद्देसए हेतुसरिसा अहेतू भण्णिहिति, अहा मंथचई णाम सीलक्खलितकुतित्थिया एवं परुविन्ति हेत्वाभासादि, अहेतवो भूत्वा हेतुमिवात्मानमाभासयंति हेत्वाभासस्य 'समयपडितेहिं' ससमयजोगेहिं, जो तेसिं समया जुज्जमाणया णिउणा भणिता, अथ आयरिओ मसमयपडितेहिं णिउणेहिं दितेहिं तेसिं सीलखलियताणं अण्णउत्थियाणं पण्णवणं करेति चउत्थे, एवं दुविधोऽवि अत्थाहियारो भणितो । इदाणिं णामणिफण्णो णिक्खेवो. तत्थ गाथा 'उवसग्गंमि य छक्कं० गाथा ॥ ४५ ॥ णामठवणाओ तहेव, बइरित्तो दुव्योवसग्गो दुविधो-चेतनदब्बोवसग्गो य
अस्य पृष्ठे तृतिय् अध्ययनस्य आरभ्यते
[111]
उद्देशार्थाधिकारः
॥ ९८ ॥