________________
आगम
(०२)
प्रत
सूत्रांक
||१४३
१६४॥
दीप अनुक्रम
[१४३
१६४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्तिः [४३-४४], मूलं [गाथा १४३-१६४ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥ ९७ ॥
विराहितसामण्णस्स हि दुल्लभा बोधी भवति, अब पोग्गल परियहं उकोसेणं हिंडति, एवं सहितेहि पस्सिया' एवं मत्वेति चाक्यशेषः, णाणातीसहितो अधिया (बा) सए परीसहे, पठ्यते च 'एवं सहिते अधिया (बा)सए' अधिया वासए अधिवासए, यदुक्तमेवमेतत् क एवमाह - 'आह जिणे इणमेव सेसगा' रिसभसामी भगवं अट्ठावर पुत्त संचोहणत्थं एवमाह इदमेव, जे वाऽजिताद्याः शेषका जिनाः ते प्राहुः किमतिक्रान्ता अनागताश्चैव जिनाः कथितवन्तः कथयिष्यति च, ओमित्युच्यते 'अभविंसु पुरापि भिक्खवो' वृक्षं ।। १६२ ।। अभविष्यन्नतिकान्ताः भिक्षव इति आमन्त्रणं, 'आएसावि भविंसु सुता' आदेशा इति आगमेस्सा 'एताइं गुणाई आहिते' एते ये उक्ता इदाध्ययने अप्रमादादिगुणा सिद्धिगमणसफला काश्यपो उसभस्वामी वद्धमाणस्वामी वा अनुगतो अनुकूलो वा अनुलोमो वा अनुरूपो वा धर्म्मः अनुधर्म्मः काश्यपस्यानुचरणशीलाः, द्विधा समासः क्रियते कासवो जं अणुधम्मं चरति जो वा कासवस्त अणुधम्मं चरंति ते च गुणा उक्ताः, पुणरपि चोच्यन्ते- 'तिविधेणवि पाण मा हगा' वृत्तं ||| १६२ || त्रिविधेन योगत्रय करणत्रयेण प्राणाः आयुः बलेन्द्रियाः प्राणाः ते मा हण आत्मनोऽहितं, अणिदाणो ण दिव्यमाणुस्सएसु कामभोगेषु आसंसापयोगं करेति, इंद्रियणोइन्द्रियसु संबुडो, 'एवं सिद्धा अनंतगा' एवं मग्गं अणुपालिता अतीतकाले अनंता सिद्धा, संपन संखेजा सिज्यंति, अणागते अनंता सिज्झिस्संति, अवरे नाम ये वर्त्तमाना आगमिष्याचेति, 'एवं से उआहु अणुत्तरणाणी अणुत्तरदंसी ॥ १६४ ॥ एवमवधारणे 'स' इति सो उसभसामी अड्डाणउतीए सुताणं 'आह' कथितवान्, अणुत्तरणाणी अणुतरंसी अणुचरणाणदंसणधरी, एतेण एकत्वं णाणदंसणाणं ख्यापितं भवति, 'अरहा णायपुत्ते' पूजादीनईतीत्यन् नास्य रहस्यं विद्यते वा अरहा ज्ञातस्य पुत्रः, णातकुलपते सिद्धत्थखचियसुते भगवान-ऐश्वर्यादियुक्तः, 'वैसाली -
[110]
ज्ञानादिस हितत्वादि
॥ ९७ ॥