________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [४५-५५], मूलं [गाथा १६५-१८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अपुष्ट
धर्मादि
प्रत
श्रीसूत्रक
ताङ्गचूणिः 11१०१॥
सूत्रांक ||१६५१८१||
वा न जानीते 'जेतेण परिविच्छिते' जयतीति जेता अतस्तेन जेत्रा, तेण जयएण, परि सव्वतो भावे समता वाणादिभिरायु-01 धेस्तैः कृतः परिविच्छिते, सव्वतो छिण्णमित्यर्थः, एवं सेहेवि अप्पुढे' सिलोगो ॥१६७।। अपुट्ठो णाम अप्पुट्ठधम्मो, अस्पृष्टो वा परीपहै:, अदृष्टधर्मा इत्यर्थः, मिक्खूर्ण चरिया भिक्खुचरिया, कोविदो विपश्चित् न कोविदो अकोविदो, न तावत्परिपहो| पसर्गः विकोविदः, सो पव्ययंतो चिंतेइ भणति य-किं पयजाए दुकर काउंति ?, किं णिच्छ्यिस्स दुकरं ?, णणु सीहवग्घेहिवि
समं जज्झिाति, संगामे य पविसिञ्जति, अग्गिपडणं च कीरइ, एवं अदिट्ठपरीसहो सूर मण्णति अप्पाणं तपःशूर, जहा दन्य-10 A संगामे कुंतासिवाणगहणेसु, युद्धे उपट्टिते केई परबलसई सोऊण चेव णस्संति, केइ प्रवृते प्रहताः अप्रहता वा, केइ मारिअंति, AV एवं भावसंग्रामेऽवि सूर मण्णति अप्पाणं जाव लूहं ण सेवएत्ति, रूक्षः-मंजम एव, रूक्षत्वात् तत्र कर्माणि न श्लिष्यति, रूक्ष
पटे रजोवत् , तत्र केचित् दृष्टैच साधून जल्लादीहिं लिप्ताङ्गान् केचिदर्द्धकृते लोचे केचित्परिसमाप्ते केशान् उत्स्रष्टुं गतास्तत एव यांति, उक्ता ओध उपसर्गाः । इदाणि विभागशः उपदिश्यन्ते, तत्थोवसग्गा परीसहा य एगं चेव काउं उवदिस्संति 'जदा हेमंतमासम्मि' सिलोगो ॥१६८ ॥ यत्रातीव शीतं भवति वर्षवईलादयो वा तीब्रवाता भवंति, वातग्रहणात् सीधवग्धविरालोपा| ख्यान, यथा पोसे वा.माहे वा 'तत्थ मंदा विसीदति' तस्मिन् काले तत्र मंदा उक्ताः, विविधं सीदंति विसीदति, अहो इमा सुदुक्करा पब्बआ, वहयो परीसहोवसग्गा विसधितब्बा, ते एवं चिंतेता सीयाभिभूया रट्टहीणा व खत्तिया' जहा परबलेण उच्छा| दिते रहे हितसारे य परवलकने विलुप्यमाने वा, खत्तिओ णाम राया, सो जहा सोयति, एवं सेहोऽवि गिरग्गिगे रण्णे गुत्ताव| गुत्तावसधीसु मीतामिहुतो विचिंतेति-किमेवंविधाए पयजाए गहियाए, भणितो सीतपरीसहो, एष एवोपसर्गः, तत्पुरुषोऽयं
दीप अनुक्रम [१६५१८१]
[114]