________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अदक्षदर्शनादि
श्रीसूत्रक
चूर्णिः ॥१४॥
प्रत सूत्रांक ॥१४३१६४||
दीप
रितं, को दटुं परलोगमागते ?' प्रत्युत्पन्नेनैव सौख्येन कार्य, को हि दृष्ट्वा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः ?, कथं वा । साक्षाददृश्यमानः परलोकोऽस्तीत्यध्यबसेयः, उच्यते-'अदक्खुब दक्खु आहितं' वृत्त ।। १५३ ।। न पश्यतीति अदक्खु अदक्खुणा तुल्यं अदक्खुवत् , दक्खू णाम द्रष्टा, दक्खूणा व्याहृतं दक्षुवाहितं श्रद्दधस्य, हे अदक्खुदंसणो!, योऽपि कार्याकार्यानभिज्ञो सोऽपि अंध एव, न दक्खुदर्शनी, 'हन्हि हि खु निरुद्धदसणे' हंदीति संप्रेपणे, हि पादपूरणे, दृश्यते येन तदर्शनं, निरुद्धं दर्शनं यस्य स भवति निरुद्धदर्शनः, तत्केन ?, मोहनीयेन कर्मणा निरुद्धं, मिच्छादिट्ठी, एवं चारित्रनिरोधेन चरिचे अचरित्ते वा भावना, निरुद्धं तब ज्ञान-सन्निकृष्ट, केन ज्ञास्यसि परलोकं ?, अथवा निरुद्धमिति ज्ञानं तं, न चक्षुर्दर्शनं, तत्कथं परलोकं द्रक्ष्यतीति, आत्मादीनि वाऽचाक्षुषाणि, 'दुक्खी मोहो पुणो पुणों' वृत्तं ।। १५४ ॥ दुःखमस्यास्तीति दुःखी तैस्तैर्दुःखैः पीज्यमानः | पुनः मोहमुपार्जयति, मुज्झति जेण मोहिअति वा स मोहः कर्मेत्यर्थः, संसारमनुपरीति, यतश्चैवं ततो निविंदेज सिलोगपूयणं' सिलोगो नाम इलावा यशःकामता, पूजा आहारादिभिः, दोण्णिवि णिविन्देज-गरहेज, सकारपुरकारौ न प्रार्थयेदयमर्थः, एवं सहिते धिपासिया' एवमनेन प्रकारेण, सहितो णाम ज्ञानादिभिः, अधियं पस्तिया आयतुले पाणेहि भविज्जसित्ति, यदास्मनो नेच्छसि तत्परेषामिति, योऽपि तावत् 'गारंपिअ आवसे णरे' वृत्तं ॥ १५५ ।। आगारत्वं, अपिशब्दार्थः सम्भावने, किमुतानगारत्वं, आवसतीत्यावसे, अनुपूर्व नाम पूर्व श्रवणं ततो ज्ञानविज्ञाने संयमासंयमश्च, इह तु संयमासंयमो अधिकृतः दुवालसविधं सावगधम्म फासितो 'समया सवत्थ सुबते' समभावः समता तां समतां सव्वस्थ भावसमता, कडसामाइए हि सपथ समतां भावयति, तदनु चाकृतसामायिका, शोभनवतः सुव्रतः, 'देवाणं गच्छे सलोगतां' समानलोगत सलोगतं,
अनुक्रम [१४३१६४]
[107]