________________
आगम
(०२)
प्रत
सूत्रांक
||१४३
१६४॥
दीप
अनुक्रम
[१४३
१६४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्तिः [४३-४४], मूलं [गाथा १४३-१६४ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत” जिनदासगणि विहिता चूर्णि:
श्रीसूत्रताम्रचूर्णिः
॥ ९५ ॥
विविकतयबंभचेरदेवाणं सलोगतं, किं पुण जो महव्ययाई फासेति १, यतश्चैवं श्रावका अपि देवलोकं गच्छंति जिनेन्द्रवचनानुशास्ताः, तेण 'सोचा भगवानुशासनं' वृत्तं ॥ १५६ ॥ अनुशास्यते येन तदनुशासनं श्रुतज्ञानमित्यर्थः, अथवा अनुशासनस्यआवकधर्मस्य फले 'सचे तत्थ करे उबकमं' सत्ये- अवितथे सद्भयो वा हितं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्या दुपक्रम, उपक्रमो नाम यथोपदेशः, अथवा सत्यमिति सत्यं तत्थ करेज उयकमंति, न वितथं, 'सव्वत्थ विणीतमच्छरे' | सर्वत्रेति सर्वार्थेषु वेन विनीतो मत्सरः स भवति विनीतमत्सरः, मत्थरो नामाभिमानपुरस्सरी रोपः, स चतुर्द्धा भवति, तंजहा| खेतं पचवत्युं पडुथ उवधिं पहुंच सरीरं पडुच, एतेसु सच्चे उपपत्तिकारणेसु विनीतमत्सरेण भवितव्वं, तत्थ जातिलाभतपोविज्ञानादिसंपत्रे च परे न मत्सरः कार्यः यथाऽयमेभिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाने च दन्छ उक्खलखलगादि भावुछ अज्ञातचर्या, विशुद्धं नाम उग्गममादीहि कल्पितं 'आहरे' आदद्यात् एवं 'सव्वं णचा अट्ठिए धम्मं' वृत्तं ॥ १५७ ॥ सर्व ज्ञेयं यावत् शक्तिर्विद्यते तावद्ध्येयं ज्ञात्वा च अकृत्यं न कर्त्तव्यं कृत्यमाचरितव्यमिति, उक्तं हि "ज्ञानागमस्य हि फलं० "अधिहुए धम्मं णाणादीणि वा, धम्मेण जस्स अत्थो स भवति धम्मट्ठी, तपोपधानवीर्यवान्, 'गुत्ते जुत्ते सदाजते 'चि त्रिगुप्तः, जुत्तो णाम णाणादीहिं तवसंजमेसु वा सदा नित्यकालं जतेत यत्नवात् स्यात् कुत्र यतेत १, तदिदमात्मपरे, आत्मनि परे च आतपरे, णो अत्ताणं अतिवातेज णो परं अतिवातेजिति, आत्मनः परं आत्मेसु वा परं किं तं १, आयतार्थिकत्वं अत्थो णाम णाणादि, आयतो णाम इढग्राहः, आयतविहारकमित्यर्थः, 'वित्तं पसवो य णातयो' वृत्तं ।। १५८ ।। वित्तं हिरण्णादि पसवोगोमहिसाजाविगादि गातयो - मातापितासंबंधिणो, बालजणो सरणंति मण्णती, एतान् घालजनः शरणं मन्यते एते हि मां दुःखा
[108]
श्रावक
देवत्वादि
॥ ९५ ॥