________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
जीविताल्पAL
त्वादि
प्रत
सूत्रांक ||१४३१६४||
| मानसस्तापः, निस्तननं तु वाचिकं किंचि, कायिकं च, सर्वतम्तप्यते परितस्तप्यते बहिरंतश्च, कायवाङ्मनोमिर्धा पहुंति-अपरिमाणं बाङ्गचूर्णिः | पंकोसण्णनागवत् , किं च 'इह जीवितमेव पस्सधा' वृत्तं ॥९५०॥ 'इहे'ति इह मानुष्ये जीवति येन तत् जीवितं, एवमव॥९३॥
धारणे, तरुणगो णाम असंपूर्णवया वा अन्यो वा कश्चित् , पठ्यते च दुर्यले वा, वाससयं परमायुः ततो 'तिउद्दति छिद्यते प्रत्यपायबहुलात , वक्ष्यति हि-गब्भयमितिअतित्ति गन्भया, 'इत्तरवासं च बुज्झथा' इत्तरमिति-अल्पकालमित्यर्थः, तं चुध्यत
अवगच्छत, एवमल्पेऽप्यायुपि बज्झपाये वा, तथापि नाम गृद्धा नरा कामेसु चिप्पित आक्रान्ता, न पुनरुत्तिष्ठति तदुल्लंघनाय, किंAlच 'जे इह आरंभणिस्सिता' वृत्तं ।। १५१ ॥ जे इति अणिदिट्टणिसे, इहेति इह मनुष्यलोके, पापंडिनोऽपी भूत्वा शाक्याMदयः आरंभे हिंसादि तष्णिस्सिता परदंडप्रवृत्ता आत्मानमपि दंडयंति, अथवा ण तेसिं इमो लोगो न परलोगो, तेनात्मानं दण्ड
| यति, 'एगंतलूसगा' एगन्तहिंसगा इत्यर्थः, येऽपि खयं न घातयन्ति तेऽपि उद्दिश्यकृतभोजित्याद्वधनमनुमन्यन्ते, एवंविधा 'गंता ME ते पावलोगयं' गंतारो नाम गमिष्यन्ति, पापानि पापो वा लोगः नरकः, 'चिरकालं'ति बहूणि पलिओवगसागरोवमाणि, आसु
रिका दम्वे भावे य, आमरियाणि न तत्थ मरो विद्यते, अथवा एगिदियाणं पास्थि जाव तेइदिया असूरा वा भवंति, दिसन्ति दिश्यत इति दिग् दिग्गहणादष्टादशप्रकारा भावदिक, एवं गिहिणो विव इत्थं आरंभणिस्सिता आवदंडा एगंतलूसगाते, न खंतिया, 'ण य संखयमाहु जीवितं' वृत्तं ॥१५२।। असंस्करणीयं असंस्कृतं, उक्तं हि-'दंडकलितं करेन्ता यचंति हु राइणो य दिवसा य। आयु संवेल्लेन्ता गता यण पुणो णियत्तिन्ति ॥ १॥ तहवि य णाम बालजणो हिंसादिषु पापकर्मसु प्रवर्तमानः प्रगल्भीभवति धृष्टीभवतीत्यर्थः, यदापि च पापकर्माण्याचरन् परेणोच्यते-किं परलोगस्स ण वीभेसि?, ततो भणति-पच्चुप्पण्णेण का
दीप अनुक्रम [१४३१६४]
॥९३॥
[106]