________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कामैषणादि
प्रत
भीसूत्रकतागचूर्णिः ॥९२॥
सूत्रांक ॥१४३१६४||
दीप अनुक्रम [१४३१६४]
'णातिचए' ण सकेति, अवसो विसीदति, एवं सोवि संयमादिनिरुद्यमः 'एवं कामेसणा बिदू' वृत्तं ॥१४८॥ एवमवधारणे, उक्ता 'कामैपणा' कामकाममार्गणा, विदुरिति विद्वान् , कामविपाक विदनिह परत्र च कामपिशाचपीब्यमानश्चिन्तयति 'अज सुए पयहामि संधर्व' संथवो नाम पुष्यावरसंबंधोते संथवं अद्य श्वः परश्वो वा प्रहास्यामि, स हि तं संथवं उत्सिसृक्षुरपि मुमुक्षुरपि कुटुम्बभरणादिदुःखैरेव हि विवक्षतो गौरिव न शक्नोति उत्सृष्टुं, अथवोपदेश एवायं-'एवं कामेसणं विद्' वृत्रं, एवमनेन प्रकारेण काम्यन्त इति कामाः, एपणा मार्गणैव, विदुरिति विद्वान् , नाविद्वान् , कुटुम्बभरणे दुस्त्यजान् मत्वा तत्र वा शक्नोति गौरिवावहन् तुट्यते कृषिपशुपाल्यादिषु च कर्मसु वर्तमानो बाध्यते, एवं बहुपायान् कामान् मत्वा अज वा सुते वा संथवं श्रुत्वा च संथवं 'कामी कामे ण कामए' कमणीयाः काम्यते वा कामाः इन्भेसुवि जहा पण्डुमधुरुत्तरमधुराइ भाया संयोगविष्पयोगा, णिमंतिजमाणो वा जहा-कण्णाए य धणेण य णिमंतियो जोव्वर्णमि गहवतिणा। णेच्छति विणीतविणयो तं वइररिसिं णमंसामि ॥१॥ अलद्धे-असंते पत्थेति उवजिणिता भुंजीहामि 'कण्हुईत्ति क्वचित् ग्रामे वा पुरे वा, अथवा हीणोत्तममध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स 'मा पच्छ असाधुता भवें' वृत्तं ॥१४९।। मा सेति इयं असाधुता, लप्स्यते नाम हिंसादिकर्मप्रवृत्तिः मरणकाले तप्स्यते, परत्र वा, उक्तं हि-"जहा सागडिओ जाणं, सम्म हेचा महापहं । विसमं मग्गमोतिण्णे, अक्खे भग्गमि सोयते ॥१॥ सोयए चेव बहुं, अपत्थं आमकं भोचा, राया रअं तु हारए।" एवं ज्ञात्वा 'अचेही अणुसास अप्पगं' अतीव अतीहि-अत्यन्तं क्रम इत्यर्थः, कुतः?-प्रमादात , आत्मानमेवात्मना अनुशास्ति, किंच 'अधियं च असाधु सोयती' जधा असाधुता तहा तहाऽधिगं सोयति, इहापि तात्र चोराती असाधूणि कम्माणि काउं गहिता सोयंति, किम परत्र ?, सूतंति च शरीरादिभिर्दुःखैर्वाध्यमानाः, शोचनं
॥ ९२॥
[105]