________________
आगम
(०२)
प्रत
सूत्रांक
||१४३
१६४॥
दीप अनुक्रम
[१४३
१६४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्तिः [४३-४४], मूलं [गाथा १४३-१६४ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि
श्रीसूत्रकताङ्गचूर्णि:
॥ ९१ ॥
परैश्चोद्यते तदा ब्रुवते किमनेन स्वल्पेण दोषेण भविष्यति १, वितथं वा दुप्पडिले हितदुब्भासित अणाउत्तगमणादि, एवं थोवे थोवं पावमायरंता पदे पदे विसीदमाणा सुबहून्यपि पापान्याचरति, उक्तं च- 'करोत्यादौ तावत्सवृणहृदयः किंचिदशुभं ० ' दिट्टंतो जहा एगस्स सुद्धे वत्थे पंको लग्गो, सो चिंतेति किमेत्तियं करिस्सतित्ति, तत्थेवाज्झवसितं एवं वितियं मसिखेल सिंघाण गसिणेहादीहि सव्यं मइलीभूतं, अथवा मणिकोट्टिमे चेडरूवेण सण्णा चोसिरिता, सा तत्थेव घट्टा, एवं खेलसिंघाणादीणिवि कताणि, किं करिस्संतित्ति तत्थव तस्थेव घट्टाणि जाव तं मणिकोडिमं सव्यं लेक्खादीहि श्लेष्मादिभिः मलिनिभूतं दुग्गंधिगं च जातं, भदगमहिसोचि एत्थ दितो भाणितव्बो, आचलक्खी राया दितोय, एवं पदे पदे विसीदंतो किमणेण दुब्भासितेण वा स्तोकत्वादस्य चरित्तपस्स मलिणीभविस्मति जात्र सव्वो चरिचपडो महलितो, अचिरेण कालेण चरितमणिकोट्टिमं वा 'णवि जाणंति समाहिमाहितं ते हि णिच्छयणयतो अण्णाणिणो चेव लब्भंति, पदे पदे विसीदत्तणा जया साघम्मिएहिं परेहिं वा चोहता भवंति तदा 'वाहेण जहा व विच्छते' वृत्तं ॥ १४७ ॥ वाहो नाम लुद्धगो तेण सरेण तालितो मृगोऽन्यो वा स तेण ताव परद्धो यावत् श्रान्तयत्वारिवि पादे विन्यस्य व्यवस्थितः ततो मरणं चाप्तः, अयं तु सौत्रो दृष्टान्तः, वाहेण जहा वच्छते, वाहतीति वाह:शाकटिकोऽन्यो वा 'यथे'ति येन प्रकारेण तेन वाहेन विषमतीर्थश्रान्तो वा अवहन् प्रतोदेन विविधं क्षतः, अबलो नाम क्षीणवलः, भरोद्वहनं श्रान्तो वा गच्छतीति गौः भृशं चोदितः चोद्यमानोऽपि न शक्नोत्युद्वोढुं, जेण तस्य तहिं अप्पथामता 'तस्ये 'ति तस्य गोः तस्मिन्निति पांशुनिकरे विषमे चा, अप्पथामया णाम जेण अवहंतो तांत्तगप्पहारे सहति, जइ थामत्रं होन्तो तो ण तुत्तगप्पहारे सहतो, सच्चत्थायचयंतो खलु से तीक्ष्णैः प्रतोदाग्रैः तुद्यमानो अवसीदति, अथवा से 'अन्तर' अन्त्यायामव्यवस्थायां अन्तशः
[104]
मलिनीभावादि
॥ ९१ ॥