________________
आगम
(02)
प्रत
सूत्रांक
||१४३
१६४॥
दीप अनुक्रम
[१९४३
१६४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्तिः [४३-४४], मूलं [गाथा १४३-१६४ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रतावचूर्णिः ॥ ९० ॥
CREATED STATE
दृष्ट्वा कामभोगा द्रष्टव्या, एकार्बुदपरिश्रावणवत् व्रणालेपनबद्वा, पठ्यते च - 'उडूं तिरियं अथे तथा उडुं दिव्या कामा अधे भवणवासिणं तिरियं तिरिक्खमणुस्सजोणिवाणमंतरा, ते तिविधेवि य दृष्ट्वा कामाणि रोगवत् अधिकं अत्यर्थं वा, यथा रोगा दुक्खावा एवं कामा अपि, अदुविधकम्मरोगापत्तेः, सो भवति एवं, सेसावि आसवदाराणि जोएयव्वाणि, एवं संबुडत्तणं विरदं च कहं तरेज ?, दितो 'अग्गं वणिएहि आणियं वृत्तं ॥ १४५ ॥ यदुत्तमं किंचित्तदग्गं तद्यथा वर्णतः प्रकाशतः प्रभावतश्रेत्यादि, तब रत्नादि, तत्तु द्रव्यं वणिग्भिरानीतं राजानो धारयति तत्प्रतिमा वा तत्तु वखमाभरणादि वा तथैव चावो हस्ती स्त्री पुरुषो वा, यो वा यस्मिन् क्षेत्रे प्रधानं द्रव्यं धारयति, शब्दादिविषयोपगतः परिभुंक्त इत्यर्थः, राजस्थानीया जीवाः, जेहिं मिच्छत्तादि दोसे खवित्ता खयोव सममाणिता वा वारसविधा वा कसाया ते परमाणि महव्यतरयणाणि राईभोयणवेरमणछट्टाणि राजान इवाग्राणि रत्नानि वणिग्भिरानीतानि धारयंतीति अयं प्राधान्यं पूर्वदिशिवासिनामाचार्याणामयमर्थः, अपरदिनिवासिनस्त्वेवं कथयति - ते जे विष्णवणाहिं अजोसिता संतिष्णेहि समं विहायिता तेन सर्व्व एवायं लोकः महाव्रतानि प्रतिपद्यते, उच्यते, 'अग्गं वणियेहि आहितं', अम्गाणि चराणि रयणाति वणिग्भिरानीतानि धारयति शतसाहस्राण्यनर्थ्याणि वा राजान एव धारयति, तत्तुल्या तत्प्रतिमा वा कियन्तो लोकेऽस्ति वणिजः क्रायिका वा, एवं परमाणि महन्वयाणि रत्नभूतान्यतिदुर्द्धराणि तेषामल्पा एवोपदेष्टारो धारयितारथ, 'जे इह सायाणुगा णरा' वृत्तं ॥ १४६ ॥ जे इति अणिद्दिदुस्स गिद्देसे सायं अणुगच्छंतीति सायाणुगा - इहलोगपरलोग निरवेक्खा, एवं इडिरससायागारवेसु 'अज्ओववण्णा' अधिकं उपपण्णाः अज्झोचवण्णा तस्मिन्नेव सोविंदयादिए इच्छामदणकामेसु वा मुच्छिता-गिद्धा गढिता अज्झोववष्णा, 'किमणेण समं पगन्भिता' ते हि अइयारेसु पसजमाणा यदा
[103]
अग्रधारणादि
॥ ९० ॥