________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
असंवृतादि
प्रत
श्रीमत्रतागचूर्णिः ॥८९॥
सूत्रांक ॥१४३१६४||
धादीनि कर्माणि स भवति संवुडकम्मा, इन्द्रियाणि वा यस्य संवृतानि स भवति संवृत्तः, निरुद्धानीत्यर्थः, यस्य वा यत्नवतः चंकमणादीनि कम्माणि संवृतानि, अथवा मिथ्यादर्शनाविरतिप्रमादकपाययोगा यस्य संवृता भवति स संवृतका, मिक्खणसीलो मिक्खू, जमिति अणिद्दिवस्स णिदेसे, दुक्समिति कम्म, पुढ णाम बद्धपुट्ठणिधचणिकाइतं, अबोधिए णाम अण्णाणेण धम्म | अबुज्झमाणेणं, यावन्न तात्र सुयुध्यते स तं संजमतो विवाति, तं पंचणालिविहाडिततडागदृष्टान्तेन, निरुद्धेसु च नालिकामुखेषु चातातापेनापि शुष्यते, ओसिचमाणं च सिग्धतरं सुक्खति, एवं संयमेण निरुद्धाश्रवस्य पूर्वोपचितं कर्म धीयते, आह-तपः अभ्य-| न्तरं, एवं उक्तः, दशप्रकारेन्द्रियादिसलीणता उक्ताः इंद्रियपडिसंलीनता जोगपडिसंलीणता कसायपडिसंलीणता, संवृनात्मकस्तु अनशनावमौदर्यादितपोयुक्तस्य उत्सिच्यमानमिवोदकं क्षिप्रं कापचीयते, सेलेसिं पडिवण्णो उकोसो संयुडो, मणुस्ससंतिय 'मरण हेच वयंति पंडिता' मोक्ख, अथवा म्रियते येन तन्मरणं, तच्च कर्म संसारो वा, तं हित्वा ब्रजति मोक्षं तेनैव भव| गहणेण ब्रजति तान् प्रतीत्यादिश्यते-'जे विष्णवणाहिं झूसिता' वृत्तं ॥१४४।। विज्ञापयति रतिकामा विज्ञाप्यन्ते वा मोहातुरैविज्ञापना:-स्त्रियः, जुपी प्रीतिसेवनयोः, अजुषिता नाम अनाद्रियमाणा इत्यर्थः, विज्ञापनासु हि पंचापि विषयाः स्वाधीना शब्दादयः, उक्तं हि-'पुष्फफलाणं च रसं सुराएँ मंसस्स महिलियाणं च । जाणता जे विरता ते दुकरकारए वंदे ॥१॥" संस्पृष्टा वा ताभिः, कौमारब्रह्मचारिणः ते 'संतिण्णेहि समं वियाहिता सम्यक्तीर्णाः संवृतात्मानो भूत्वा संसारौयं तीर्णाः मोक्षं जिग| मिषयोऽपि हि अतीर्णा अपि तीर्णा इव प्रत्यक्सेयाः, विविधं आहिता वियाहिता 'तम्हा उइंति पासध' तम्हादिति तस्मात्का| रणात् यस्माद्विज्ञापनासु अजुपिता संतिण्णा हि संमें वियाहिया, तीर्णमबन्धकत्वं च प्रति समाः, ऊर्द्धमिति मोक्षः तत्सुखं वा, तं
दीप अनुक्रम [१४३१६४]
[102]