________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीसूत्रकतानचूर्णिः ॥८८॥
आत्महितादि
सूत्रांक ||११११४२||
दीप अनुक्रम [११११४२]
संयुक्तः तवे वारसविधे, स एवं गुणजुत्तो 'विहरेज समाहितेंदिए' अनियतवासित्वं गृह्यते, समाहितो, निगृहीतेन्द्रियत्वं च, उक्तं हि-"सद्देसु य भद्दयपावएसु, सोतचिसय उवगतेसु । तुटेण व स्टेण व समणेण सया ण होयव्यं ॥१॥" एवं सेसिन्दियविसएसुवि, स्यात्-किमर्थं एवंविधः प्रयत्नः क्रियते अतिदुःखश्च ?, उच्यते, 'आतहितं दुक्खेण लभते' तंजहा-'माणुस्सखेत जाती' गाथा ।। स्यात्-कथं अनादिमति संसारे अयमात्मा न पूर्वमेवानेन पथा प्रयात इति ?, उच्यते 'णहि गूण पुरा अणुस्सुतं.' वृत्तं ॥१४१॥ नेति प्रतिषेधे, हि पादपूरणे, नूनमनुमाने, पुरा इति क्रमात् अतिक्रान्तकालग्रहणं, अनुगतं श्रुतं अनुश्रुतं, किंच तत् ?, उच्यते, वक्ष्यते हि-मुणिणा सामाइयं पदं, अथवा मुणेत्तावि अवितह णो अधिद्वितं, अवितहं णाम यथावत् , अधिहितं णाम करणे, तदिदं मुनिना सामाइयं पदं आख्यात इत्यर्थः, समता सामाइय, तच्च अनेकप्रकार, कतरेण मुनिना तदाख्यातं ?, 'णातएण जगसव्वदंसिणा'जगे सच्वं पस्सति जगसव्वदंसी, एवं माता(मत्ता)महन्तरं०'वृत्तं ॥१४२॥ एवमधारणे, महन्तरं मत्वाज्ञात्वा, तत् कस्य कयोः केप वा ?, उच्यते, सुत्तस्स य असुत्तस्स य, विरतीए अविरतीए, मोक्खसुहस्स संसारसुहस्स य सच्छासननयस्य मिथ्यादर्शनानां च, अथवा इमं धम्मं महत्तरं मत्वा कुप्रवचनेभ्यः, सहिता नाम ज्ञानादिभिः, बहवो जना इति अणंतातीतकाले सिद्धाः संपदं च, 'गुरुणो छंदाणुवत्तगा' गुरवा-तीर्थकरादयः छंद:-अभिप्रायः विरता भूत्वा विषयकपायेभ्यः तीर्णा भवौषं तरंति च, द्रव्योषः समुद्रः भावौयस्तु संसारः, आहितमाख्यातं कथितमित्येकोऽर्थः इति वैतालीये द्वितीयोद्देशकः२-२॥
सूयणाधिकारे प्रस्तुते विदारणाधिकारोऽनुवर्तते. उक्तं हि-'उद्देसर्गमिततिए अण्णाणचियस्स अवचयो होहि । स च सुहसातस्स ण भवति, परीपहसहिष्णोर्भवति, स कथं ?, उच्यते 'संवुडकम्मस्स भिक्रतुणो' वृत्तं ॥१४३।। संवृतानि यस्य प्राणव
॥८८॥
अस्य पृष्ठे द्वितिय अध्ययनस्य तृतिय उद्देशक: आरभ्यते
[101]