________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
श्रीसूत्रकताङ्गचूर्णिः ।। ८७॥
||११११४२||
दीप अनुक्रम [११११४२]
विषयेषु प्रणता रसादिषु, नेति प्रतिषेधे, आरंभपरिग्रहेषु ये न नता ते जानंति समाहितं, त एव ज्ञानवन्तः ये सम्यमार्गाश्रिताः, काथिकाथ
भाव: न तु अज्ञानिनो, न वा समाधि जाणंति, समाधिर्नाम रागद्वेषपरित्यागः, स एवं समाधिमार्गावस्थित, 'णो काधिएँ होजा संजते'वृत्तं ॥१३८|| कथयतीति कथकाः अक्खाणगाणि गोयरग्गगतो उबस्सयगतो वा अप्रतिमानानि कथयति कधिकः, पासणीओणाम गिहीणं व्यवहारेषु पणियगादिसु वा प्राश्निको, न भवति, अपाया तत्थ जो जिवति तस्स अप्पियं भवति, संपसारको नाम संप्रसारकः, तद्यथा | इमं वरिसं किं देवो वासिस्सति णवत्ति, किं भंडं अग्घिहिति वान चा?, उभयथापि दोपः, अधिकरणसंभवात् , अग्घिहिति - वत्ति, 'नचा धम्म अणुत्तरं' एवं विधेन न भाव्य, कतकिरिओ णाम कृतं परैः कर्म पुट्ठो अपुट्ठो वा भणति शोभनमशोभनं वा एवं कर्तव्यमासीत् नवेति वा, मामको णाम ममीकारं करोति देशे गामे कुले बा एगपुरिसे बा, किंच-अयं चान्यः कर्म विदा-14 |लनोपायः, तद्यथा-'छण्णं च पसंस णो करे' वृत्तं ॥१३९।। द्रव्यच्छन्नं निधानादि भावच्छन्नं-माया, भृशं पसंसा-प्रार्थना लोमः | उकोसो-मानः प्रकाश:-क्रोधः, स हि अन्तर्गतोऽपि नेत्रवादिभिर्विकाररुपलक्ष्यते, उक्तं हि-"कुद्धस्स खरा दिट्ठी" य एवं कषायनिग्रहोद्यताः तेसि सुविवेकः गृहदारादिभ्यो विवेको बाह्योऽभ्यन्तरस्तु कपायविवेकः, आहितं-आख्यानं, सुविवेगोत्ति वा | सुणिक्खंत वा सुपच्वजत्ति या एगहुँ, भृशं नता प्रणताः, कुत्र नता, धर्मे वा 'सुज्योसितंति जुपी प्रीतिसेवनयोः, धूयतेऽने| नेति धृतं-ज्ञानादि संयमो वा येषां सुज्झो सितं-वभ्यस्त तेसिं सुविवेगमाहिते। स एवं विदालनामार्गमाश्रितः 'अणिहे स|हिते सुसंवुडे' वृत्तं ॥ १४० ॥ अनिहो नाम अनिहतः परीपदस्तपःकर्मसु वा नात्मानं विंधयति, ज्ञानादिषु सम्यमाहितः गाणादीहि ३ आत्मनि वा हितः स्वहिता, अथवा यस्त्रिगुप्तः स समाहितो, धर्मेण यस्यार्थः स भवति धम्मट्ठी तबोवधाणवीरीय
८७॥
[100]