________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकताङ्गचूर्णिः
प्रत सूत्रांक ॥११११४२||
दीप अनुक्रम [११११४२]
च-एपा हि शब्दादीनां त्वम्परीपह एवं गरीयान् अत एवोच्यते 'उत्तरमणुयाण आहिता' वृत्तं ॥ १३५।। उत्तरा णाम शेष
स्पर्शाना
मुचमता विषयेभ्यः ग्रामधा एच गरीयांसः, यथा मयाऽनुश्रुतं स्थविरेभ्यस्तैः पूर्व श्रुतं पश्चात्तेभ्यो मया श्रुतं, उक्तं हि-"सुखस्यातिरस: स्वर्गः, स्वर्गस्यातिरसः खियः। गवामतिरसः क्षीरं, क्षीरस्यातिरसो घृतं ॥१॥ सर्व एव वा विषयग्रामधर्मः, अथवा उत्तराःशब्दादयो ग्रामधा मनुष्याणां चक्रवर्तिबलदेववासुदेवमंडलिकानां तेसु उत्तरेसुवि 'जंसि विरता समुहिता' जासु इत्थिगासु सम्यक् उद्विता समुत्थिताः, 'कासवस्स अनुधम्मचरिणो' काश्यपो-वर्द्धमानस्वामी काश्यपचीर्णानुचरणशीलाः कासवस्स अणुधम्मचारिणो, अथवा पभ एव काश्यपः तेन चीर्णमनुचरंति यथोद्दिष्ट 'जे एत चरेंति आहितं' वृत्तं ।।१३६।। जे इति । अणुदिवाणिदेसे, जे अणुधम्मचरित्तं कुर्वन्ति, आहितं-आख्यातं, केण?, 'णाएण महता' ज्ञातकुलीयेन महता इति, ज्ञातृत्वेऽपि सति राजमनुना केवलज्ञानवता च, महाँश्चासौ ऋषिश्च महर्षिः, अथवा मोक्षेसिणा, ते उद्विता, उत्थिता नाम मोक्षाय, सम्यगुत्थिताः । समुत्थिताः, न जमालियत, शाक्यादयोऽपि हि मोक्षार्थमभ्युत्थिताः, 'अन्योऽन्यं च सीदंतं सारेति धर्मत' इति धम्म सीदंतं, अथवा धम्मियाए पडिचोयणाए, अथवा धर्म सालितं स्खलंतं वा धम्मियाए पडिचोयणाए धम्मिएणं, पडोआरेणं, धर्मे सम्यगवस्थितश्च भत्वा'मा पेह पुरापणामए वृत्तं ॥१३७ ।। अमानोनाः प्रतिपेधे, मा प्रेक्षस्व, पुरा नाम पूर्वकालिए पुज्वरतपुचकीलितादि, प्रणामयंतीति प्रणामकाः दुग्गति संसारं वा प्रति धर्मे स्थितं, संक्षेपार्थस्तु पुबकीलितं ा सुमरेजा, धर्म वा प्रति प्रणामयेदात्मानं, उवधिं दब्वे हिरण्णादि भावोवधि अट्ठविधं कम, अभिमुखं कंखेजासित्ति अभिकंखे उवधिं धुणित्तए, मानाधिकारेऽनुवर्तमाने 'जे वणतेहि णो णता' जे इति अणिदिवणि इसे दुष्टं प्रणताः पनताः शाक्यादयः, ते हि मोक्षाय प्रवृत्ता अपि
[99]