SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५] (०१) माणः ॥ ८७॥ प्रत वृत्यक [८६ | अतिजागरितेण य दुम्मणा, अंजलिकारिगा गता समाणी जरासंधेण पुच्छिया-काए अद्धिती दुक्ख वा ? केणय वऽसि अन्ज प सदि रांग सूत्र-IN पामुत्तत्ति ?, तीए भण्णति-अमरेण सद्धि, कहि सो ?, सत्थनिवेसे, पुरिसेहिं गवेसाविओ, तहेव आयब्वयं करेइ, पच्छा ताएं चूर्णिः सम्भावो कहितो, अहवा पज्जोयकालसंदीव उत्तरकुरुगमणं महिलापेच्छणं महिलाय पायपडितजगं अंगारवती देवी पुब्बपडि-N २अध्य ५ उद्देशः यरिख आगंतुं पसस्थाहगमणं, आयच्चयसोहणं, वितियदिवसे तुमंतुमी, पजोतपुच्छणं, कोहेण वणियवादणं पुच्छगं च स्यणचोरियउनि सुकभंजणावायचिंतणं ऊरणियागलगांधणं पवेसगं विसजगं सोउं इत्वी वा कामगोतं विविता विसं भसुहोवगतं रोयएति, चिरं तओषि ण इच्छितो, महती सद्धा जस्स अथका मेसु स भवति महासड़ी 'अहमेतं उपेहाए अट्टो णाम अझन्झाणोवगतो रागदोसट्टितो वा तमेवं उहाए, पेच्छाहि ताव इहेब दुक्खी, किंनु परलोगे?, अहया एवं णचा महासड़ी इहेब दुक्खं तं | | अट्ठज्झाणं, पुवावरे उवेहा, सो एवं अट्टो 'अपरिपणाए कंपति' दुषिहाएवि परिणाए अपरिग्यायपरिग्गहे अप्पचे कंखार गढे सोएणाकंदति सोयति तिप्पति से एकमायाणह से इति णिद्देसे जं इमं कहितं अञ्चत्वं जागह आयाणह णचा सदहिता। Nय पमाय बहुद्दिढ बजेतुं अप्पमाय आयरतो, अहवा इमं आयाणह 'ज बेमि तेइ पंडितो पवत्तमाणों' चिगिच्छापंडितो विओ, मिसं वतमाणो पवयमाणो, ते वा जाइए तिगिच्छिए पंडिए पवत्तमाणे बहुजीचे 'हंना' हता, भूतसंहितं गाहते वा, गहित्ता Wणंति, मिचा पुढविकार्य चालाणि वा छित्ता वगस्सतिं मियपुछमाइ वा लुपिता अणेगविई, उद्दवइत्ता मारेत्ता तिचिराति रस गणिमित्त हि ते जहुद्दिडा वा गेण्डित्ता हुणंति, अकडं करिस्सामित्ति मण्णमाणे' अकतं आरोग्गं अस्सणिहिअस्स तिगिछपहि वा, अहवा अकत पुब्बो एस जोगो अण्णोद्धि य पयोगो वा जेण लट्ठीकरेमिहि, अहया कयम्स कागं गत्यि अण्णेग, सो संयोगो, STANICINESS ९५] ८७॥ दीप अनुक्रम [८८९७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [99]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy