________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५]
(०१)
श्रीआचारांग सूत्र
चूर्णि
२ अध्य० ५ उद्देश: ॥८६॥
प्रत
वृत्यक [८६
| विचितणेण, तेसि ण संदेहमवेति मंदे ॥१॥" अहवा पुत्रकरण कम्मेण मूढोकतंकित-किचकिचं ण याणती बहुकनवपा, ता ||हताकवादि मम्मवणिओ दिढतो, एवं बहुमाणी बहुकोही, से एवं कामकामीभूते बहुमायी कथाकयमूढो 'पुणो तं करेति' पुणो विसेसणे, 1001 किं विसेसेति !, एवं ताव स पुच्चकयेण कम्मेण मृढो कम्मफलं वेदेतो पुणो आसंसयाए मायावी 'लोभं करेति नगरादिभवा | लोमं करेंति-णिवत्तेइ, 'वेरं बड़तीति' अमिमाण पुनगो अमरिसो धेरै तधिसयकसायवसगो हिंसादिपवचो अगंतसंसारियम बढेति, भणियं च-“दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" 'जमिणं गरिहिजति' जदीति अशुद्दिवस्स गहणं, भण्णति-कतरस्म अणुदिडस्स !, कार्मकमस्स बहुमायिणो मूहस्स 'इमस्स || चेव पडिवूहणाए ति इमस्स अस्सेव सरीरगस्म पडिहणताए हिंसादिसु पबचति किस्सते य, भणियं च लोगेऽषि-"शिश्नोदरकते पार्थ!, पृथिवीं जेतुमिच्छसि । जय शिश्नोरं पार्थ , ततस्ते पृथिवी जिना ॥१॥" अइवा इमस्स चेव परिवहणताए, कामकमे बहुमायी पुणो तं करेति एतपि एपस्स चेच पडिवूहणयाए, अहवाजे इमे मायाइ या पमाया पुणो पुगो अहिजते एतेवि एयस्स चेव जीवियस्स, इमस्सत्ति-इमस पंचविहायारस्स बंभचेरस वा समंता दूधणा परिवूधणा, कह णाम एयरस पुणो पुणो कहिज्जमाणेमु पमायदोसेसु अप्पमाया गुणेसु य पवासियपुतअप्पाइणियादिद्रुतेण संजमे परिविंधणा भविजा, इमं अन्नं संजमपरिविंधणामेव पमायदोसकहणं-'अमराइ महासड़ी' ण मरति अमरो अणमरो भवित्ता अमर इव अप्पाणं मण्णत भोगासया अत्यउवज्जणपरो, तत्थ उदाहरणं कई भगंति-ायगिहे गगरे मगरसेगा, कस्सइ सस्थवाहस्स अभिगवागतस्स अमिसारिया णिग्गया, सा य तेणऽलेबगहत्वगएणं आयचा, सोतेण तेण सर्व रति अगाढाइता समाणी पभाते निग्गया, अद्धीतीए
९५]
दीप
अनुक्रम [८८९७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[98]