________________
आगम
(०१)
प्रत
वृत्यक
[८६
९५]
दीप
अनुक्रम
[ce
७]
श्रीजाचा
गंग सूत्र
चूर्णिः
२ अध्य० ५ उद्देशः
।। ८५ ।।
-
भाग-1 "आचार" · अंगसूत्र-१ (निर्युक्तिः+चूर्णिः) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [५], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८६-९५]
श्रवन्ति, पुढो बीसवंताई, एत्थ मलत्थविजदितो-एत्थ किर अणाहमयगं दम्मेहिं वेदिता पाणिए सत्तदिवसे कुथिएण सनियं मणियं मणियं कुथितमंसं फोडेऊण दरिसिअर, सो य तं पेक्खए जहा अंतो तहा बाहिं, एवं गाउं सरीरे जोव्यणरुवसंपण्येण रागं कुआ ण वा इत्यिसरीराई असुयाई कामए, सो एवं 'पंडित पडिलेहाए' पावा पंका वा डीणो पंडितो, 'पडिलेहाए' ति सरीरं असारं असुहं कामभोगे विवागं च से 'मतिमं परिण्णा'ति मती से अत्थी जेण तेण महम, दुविहाए परिष्णाए परिष्णाय किं कायव्यं ?, भण्णति- 'मा य हु लाल पञ्चासी' अमाणो पडिसेहेच पूरणे, ललतीति लाला, दव्याला तिस्स भवति, भावलाला भोगभिलासो, पुणो आसती पञ्चासीण कामभोगे वमित्ता पुणो आतिए, दव्वलालावि तात्र गरहिता पुगो पिमाणा, किं पुण भावलाला ?, किंच-'मा तिरिन्छ मध्याणमाबात' णिव्वाणसोचाणि नाणादीणि तेसिंण तिरिच्छमप्पाणं आवापर, पञ्चस्थं पातये आवायए, जं भणितं नागादीणं अणुसोतं अप्पानं आवायए, संसारसोयाणि अण्णा मिच्छतं अविरई य ताई पडिकूलेणं तिरिच्छेण वा उत्तरियन्वाई, एवमध्यम तेण जहवं, पमतो इहेब ण संतिं लभति, संजहा- 'कामं कामे व अयं पुरिसे' इमं अज करेमि इमं हिजो काहामि, अया इमं पुण्यं इमं पच्छा, भणियं च "इमं तावत्करोम्यय, श्वः करिष्यामि वा परम् । चिंतयन कार्यकार्याणि प्रेत्यार्थं नावयुज्यते ॥ १ ॥ एत्थ दधिषडियाबोददितो भाणियच्चो को सो - बहुमादी' तत्थ कसायादिपमसो, तत्थ माया गहिता, सावि लोभनिमित्त क्रियते अतो लोभोवि गहितो भवति, बहुगी माया जस्स | स भवति बहुमायी, कजमाणं कर्ड तेण कडेन मूढो आउलीभूतो, भर्चषि ण जति भणियं च "सोउं सोवणकाले ० ""कया वच्चति सत्थो: " गाहा, लोभाभिभूतो न जाणाती- "किं मे कियं किं च मे किञ्चसेस, किं मे विण व हरं व दव्वं । दातव्वलद्धं च
पंडितप्र लिखेनादि
[97]
॥ ८५ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :