________________
आगम
(०१)
प्रत
वृत्यक
[८६
९५]
दीप
अनुक्रम
[ce
७]
श्रीआचा
रोग सूत्र
चूर्णिः
२ अध्य०
६ उद्देशः
॥ ८८ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [५], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८६-९५ ]
जं भणितं कम्मबंधो, किं पुण जो सो हंता छिता पिता उदवयित्ता तिगिच्छं करेति सो जहा तिमिच्छो, आतुरो वा हंता छिता परमंसेण अप्पाणं पोसेति 'ण हु एवं अणगारस्स जायति' ण पडिसेहे हु पादपूरणे, पंचविहआयारजुत्तस्स तत्थ| द्वितस्स निप्पडिकम्मशरीरस्स जायति मे कप्पति, साविक्खस्स तु विसुअलचणस्स फायरडोयारेण जयणाए जाए तिमिच्छा या सीसा करेउ वा कारवेड वा कीरंतं वा समणुमणितुं गच्छणिस्थितस्य जायति, अहवा सद्धम्ममायाणह जमहं च बेमि ते, तिगि च्छे पंडिते तिमिच्छापंडितो, तिमिच्छापंडिओ णाम कम्मवाहितिमिच्छाकुसलो, ण अरिसादिवाहिकुमलो घेप्पति, सो फासूयएण | पडोयारं करेति गच्छवासी, इतरो ण करेति चैव साहू, आदितो वा वट्टमाणो पत्रतमाणो. अण्णे पुण कृतिस्थिया सकाति वयमवि कम्मवाहितिगिच्छापंडिता इति पवयमाणा, तंजहा अणगारवादिणी पुढविमादीहिंसगा ते गिलाणकुट्टिमाईओ उद्दिसिता बहुजीवे हंता छेत्ता भित्ता, सेसं तहेब आचारे प्रथमाने लोगविजयणामायणे उद्देसओ पंचमो समत्तो ॥ णमो सुयदेबयाए, उद्देसत्याधिगारो लोए असजनादी पंचमे भणितं परिग्गहाओ अप्पाणं ओसकर, इह वा अममीकारए विसयकसायएसु असंजमे वा पमाए वा सुत्तस्म सुतेण सह भणितं पंचमस्स अवसाणसुचेण 'ण हु एवं अणगारस्प जायति जहा अण्णेऽत्थ पंडिता तिगिच्छतुरा बहुजीवे हंता छित्ता तिगिच्छं करेंति कारयति ताण एवं अणगारे' इवेतं जहा भणितं 'से तं संयुजनमाणो' 'से'ति णिसे सम्मं बुज्झमाणो, किमिति १, जं भणितं तिमिच्छापगतं लोगविजयअज्झयणे वा चेयणाचेणयओसहेण, दबे वा सम्मं जहा मच्छस्स उदए फलिते अंबे कोतिलाए आसणे सयणे वा भावसम्म पत्थं उदहयादीणं भावाणं अविरोधो, जहा सुभगसुरूवासुजुति अहवा सुभगणामस्स य उच्चगोयस्स य, पसत्यनाणादीणं जतिया खाइया भावा तेसिं सव्वेसिं
अमराय
माणः
[100]
॥ ८८ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : द्वितीय अध्ययने षष्ठ उद्देशक: 'अममत्व आरब्धः,