________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
बोधादि
चूर्णिः
11८९॥
प्रत वृत्यक
श्रीशाचा-1|| सम्मं, एवं उपसमियाणं जाव सम्म मोहणिअं उत्सम, एवं खओवसमियाणपि, जहा नाणचउकस्म य, खओवसमियस्स चरि-ID रांग सूत्र- तस्स, एवमादि सम्म चुज्झमाणो, बोहो चउबिहो, णामबोहो ठवणबोहो दब्धयोहो भावबोहो, णामठवणाओ गयाओ, दब-11
| बोहो जं चेयणातिदव्वे बोहो सो दव्वबोहो, जहाविसयं धारिओ, अगतेण नासाए पक्खितेण, भावे अप्पसस्थे तिमि तिसट्ठाई | २ अध्या ६ उद्देशः
पवातिसयाई अप्पसत्थभावबुज्झमाणाई, अपरिग्गाहिता ण किंचिदवि, बुझंति तहावि मिच्छादिट्ठी, पसत्थे नाणादि बुज्झमाणे
'आताणीतं समुट्ठाता' दवायाणीयं जो जं दवं सचिचादि गिम्हति सो दब्याताणीउ, जंभणितं-दब्धपयोयणा, अप्पसत्थA भावाताणट्ठीया गिहत्था विसयकसायपयोयणा, अन्नउत्थियाण विस्सुता ते अट्ठिया, पमत्थभावादाणडीओ अट्ठविहकम्मनिअरट्ठीओ,
संमं उस्थाणं समुत्थाणं, दवो जं दव्वं उचिट्ठति तं दब्बसमुट्ठाणं, तंजहा-विसमविजलासु पडिओ पडणभएण वा वल्लिं लता वा अवलंब उत्तिट्ठति तं दध्वसमुत्थाणं, भावे अप्पमत्थो तिण्डं तिसट्ठाणं पाबाउपसयाणं अप्पणप्पएण उट्ठाणं, अहवा विसयकमा योट्ठाण, पसत्यभावोहाणं णाणादी, पसत्थेण अद्दीगारो, तेण उत्थाय 'तम्हा पावं कम्म' तम्हा इति तम्हा कारणा संबुझमाणो आताणीयं समुट्ठाए पा-हिंसादि जाव मिच्छादसणसल्लं तं सतंण कुआ णो अण्णेहि कारखे करतऽपण्णं णाणुमोदए, अणुमोदणा अकरणाकारणेण गहिता, णवए णवदेण, तंच पावं-हिंसादि छसु काएसु, सुने संबंधो भाणियब्यो, नाणादितियं च उतारेयचं, ते य अवाया नाणादिसहितस्स ण भवंति, रागादिसहितस्स हिंसादिपवत्तस्स भवंति, अवाया किं, एगकार्य आरममाणस्स तदारंभे सेसारंभोऽवि, एगतरं आसवपचस्स किं एगो भवति सम्वेऽवि !, भण्णति-'सिया से एगतरं विप्परामुसति' सिया-कयाई से इति असंजतस्म निदेसो पमतसंजमो वा, एगमवि पदविकायं किमु मनकाए, विविध परामुमति हत्थ
[९६
१०४]
1८९।।
दीप अनुक्रम [९८१०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[101]