________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
श्रीआचारांग सूत्र
चूणिः २ अध्य० ६ उद्देशः ॥९ ॥
प्रत वृत्यक
पादकट्ठकलिंचगुलिसलागादीहिं समस्तं घट्टणं, जं भणितं-चालणं, किच्छपायकरणं परितावणं, पाणचवरोवणं उद्दवणे, एवं सो| सरिभादि एगमवि समारभमाणो 'छसु अण्णतरं' छदिति संखा, छण्हवि काया समारंभे कप्पति, जंभणितं-वति, दवओ कुम्भगार-103 सालाउदगघडपलोडणदिद्वैतेणं, भावतो अविरतत्ता, पाणातिवातासबदारविधाता एगजीवप्रतिवाती एगकायघाती वा, सम्ध-IA जीवातिपाती भवति, पेरितो लोएणं अलियं, ण य तस्स समारंभो तित्थगरेहिं अणुण्णाओ जेसि वा जीवाणं ते सरीरा तेहिं तं | अदत्त, सावजग्गहणेण य परिग्गहो भवति, अहवा ते सहातीणं विसयाणं अत्थे समारभति, तप्परिग्गहो य ण रागदोसेहिं विणा | भवति, मेहुणरातिभत्ताणिधि विसय एव, अतो छसु अण्णतरंसि, अहवा चउहि आसवदारहिं अबगतेहिं कह च उत्थछदुवयाण |
अवट्ठाण , अतो छसु अण्णतरंसि, किंच-सब्बसाधजजोगविरतस्स एगतरवतभंगे कह ण सबभंगो, भणियं वा-"खंडे चके - सगले चके" एवं छसु अण्णतरंति, अहवा सिया एगतरं जो एवं पुढविकार्य समारभति अनतरं वा सस्स छसु अण्णवरेसु अबवातं
प्रति ण पडिसिज्झति, तस्स समारंभणे वा तप्पाउम्गाई कम्माई बंधित्ता तेसु चेव काएसु सई असई च उप्पञ्जइ, तत्थ सरीरादिहिं दुक्खेहिं कप्पति, जं मणितं-पट्टति, किमत्थं एरिसविवागं कम्मं आरभति ?, भण्णति-'से महत्थी' सुहेण जस्स अट्ठो, जं भणितं-मुहप्पओयणी, तत्थ करिसणादिकम्मेहिं सुहस्थी पुढवीं समारभति हाणाहिनिमित्वं उदगं, एवं सेसकायाणवि माणि| यब, तं पुण अप्पणो परस्स का सुहत्थी आरभति, रागादिसहितो असंजतो, पमत्तसंजओवि कोई सुहत्थी काये आरमति, तंजहा रससुहत्थी सचित्तं लवणं गिहति, मट्टियातिकातेण वाऽच्छेण एवमादि, आउंमि अविद्वत्थं आउकार्य, उदउल्लेण वा हत्थेण, एवं | सेसएमुचि भाणियन्वं, अच्चत्थं-पुणो पुणो लप्पमाणो लालप्पमाणो, जं भणितं सुई पत्थेमाणो, स एवं लालप्पमाणो 'सरण |
[९६
१०४]
दीप अनुक्रम [९८१०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[102]