________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
रांग सूत्र
चूर्णिः २अध्य० ६ उद्देशः ॥९१॥
प्रत वृत्यक
| दुक्खेणं' सएणति अप्पणएणं दुक्वं-कम्मोदओ तेण वाहिजमाणो परितप्पमाणो तप्पडिसेवाए सुट्ठी निवदृति, मोहो णाम ||
। तपाडसवाए सुहट्ठा निबट्टात, माहा णाम सुखार्थि हिताहिते निविसेसता, अहवा एरिसे पुरिसे हिते अहितबुद्धी, अहिते हितमारभति, एव कजाकजे वजाबजे, सो मूढत्ता णामि-IA
स्वादि याणति जहा अप्पस्स सुहस्स कारणा पुढविकायातिसमारंभेण अणंतकालं संसारे अणुभवति दुक्खं, जहा अत्तट्ठा तहा परट्ठावि, मातापितिमादीणं कारणा पुढविमादी समारभति ततो विपरियासं एति, सो एवं हितपरिण्णाणमूहो 'सएण विप्पमाएणं' अप्पणएणं विविधो विरुद्धो वा पमादो विप्पमादो, कारणे कज्जुबयारा, सएण विष्पमादेण अंजसं-अत्यर्थ, अंजसा विप्पमायकरणे कम्मुणा 'पुढो वर्य'ति विच्छिण्णो बयो असुभदीहाउयं अणेगविहं वा वयं पत्तेयं पचेयं छसु जीवनिकाएसु आउयं, पुणो पुणो वा वयं पुढोवयं-मिसं कुबति, कह तत्थ य सारीरातीएहिं दुक्खेहिं पञ्चति १, भण्णति-'अस्सिमे पाणा पव्वहिता' जंमि एतेएगिदियादिपाणा पयहिता, तेहि तेहि पयोयणे य बाधिता, केण ?, असंजतेहिं कुप्पाखंडीहि य, परोप्परओ य पुढोवयं कुब्बति, इति-एवं पडिलेहमाणो, पडिलेहाए पडिलेहिता, अं भणियं-जाणिवा, णो पडिसेहे, अकरणा, केसि अकरणं, पाणाहवायमादीणं कम्माणं, जा एतेसि अकरणा सा किं भण्णति ?-'एस पडण्णा पयुवति' एसा णाम जा एसा बुत्ता पाणाइवायाईणं अकरणा सा जया दुबिहाए परिणाए परिणाया भत्रति एसा परिण्णा कम्मोवसतिति वा एगट्ठा, केसिंचि अकंमाणं चोरादिगहियाण कुलिगीणं च अणुवाएणं उवसंती भवति, ण परिणा, कम्मोवसंती पचति, जं भणितं णवस्स कम्मरस अकरणं पोराणस्स खवणं उबसंती बुञ्चति, एस एव अचंतनिरावरणो महव्वयअणुपालगअहिगारो अणुयत्तति, एव य उपसंती भवति, तत्थ उबसंतलक्खणंसचं पाणाइवाय तिषिहं तिविहेण ण करेइ, एवं जाव परिग्गई, तस्थ अहिंसादीणं परवेऊणं चचारि जहा वेरमणा परिग्गहे न भवति | ९१॥
[९६
१०४]
दीप अनुक्रम [९८
१०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[103]