________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्तिः [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
श्रीआचागंग सूत्र
चूर्णिः २ अध्य० ६ उद्देशः ॥ ९२॥
प्रत वृत्यक
तहा भण्णति, जहा भण्णाति-'जे ममाइतमती पन्छाणुपुब्बी वा एसा, जे इति अणुद्दिदुस्स, कस्स !, ममीकितं ममाइतं, तंजहा- ममस्वादि मम माता मम पिता मम भयिणी मम भाता मम धण्णाति, ममायिते मती ममाइयमती, कहं मम एवं विहा विसया भविञ्जा', पत्तेहिवि तस्स रक्षणमती, अस्थि सुहं च, विणढे सोगो, परिग्गहे इच्छा ममीकारमिति, भरहसामिणा आसघरे पवितुणं ममीकारमती जहा, जो य एतं ममायिए मर्ति जहाति सो जहाति ममाइयं, जहा-तत्थ हिरण्णसुवण्णधणधण्णाइ ममाइ तं रजं अण्णतरं वा इस्सरियं सरीरं च, अहवा सचित्तचित्तमीसाई दबाई ममाइ, तं संखेवत्थो जो तहं वोच्छिदति सो परिग्गई जहति, जो वा ममत्त छिदति सो ममाजितवं जहति, अण्णउस्थिएहि जइवि किंचिवि जद सचित्ताति तहवि सरीरादिसकारआहार-1 | मुच्छामत्ता उद्देसियभोइला रागदोसाणुगत चा य सममत लन्मंति, दथ्योवसंती य सा, ण परिण्णा कम्मोवसंती य, एवं अण्णेसवि IN वयेसु आयोजं, जो य एवं वतेमु अवट्टितो भवति 'से हु दिढप्पहे मुणी' दिस्सति दिटुं, गम्मति जेण सो पंथो, जेण णाणादीणि मोक्खपहो, विवरीतो अपहो, स जेण दिट्टो सो दिदुपयो, पडिजइ य-दिनुभए मुणी भयं सत्तविहं. कतगे सो नणु मणी ?. IN तं-'जस्स णत्थि ममाइत' उवदेसियसुत्न, तं परिण्णाय, ऋमिति !, पुष्वपगतावेक्खी ममाइयं दुविहाए परिण्णाए णचा पञ्चक्खाय मेधावी. सो एवं परिजाणए 'विदित्ता लोय' विदिचा णाम णच्या, लोयं-छकायलोयं विदित्ता, जो जीवे ण याणति, कसा-I11 | यलोयं वा विदिचा, तंजहा-'अहे वयति कोवेणं.' विमयलोगं च, तंजहा-किपाकफलसमाना विषया हि निसेव्यमाणरमणीयाः । पश्चाद् भवन्ति कटुका अपुषिफलनिवन्धनेस्तुल्याः ॥ १॥ पाणवधासबलोयरस य इव परत्थ प अवाए विदित्ता बंता लोगसपण' वमित्ता-विहाय अबकिरिता, असंजयलोयस्म मण्णा-हिंसादिक्रियापबित्ती मिच्छामणश्रमिग्गहा वा, सा य दुवं
[९६
१०४]
दीप
अनुक्रम [९८१०८]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[104]