________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
IAT
श्रीआचा रोग-
चूर्णिः २ अध्य ६ उद्देश: ॥ ९३॥
प्रत वृत्यक
बमिअति एवं णचा 'से मतिमं परकमिज्जा' सेत्ति णिसे, मती से अस्थि तेण मतिमं, बंता लोअसणं लोउत्तरे धम्मे ठितो
लोकसंज्ञाअहिंसादिवतलोगे च परक्कमिआसि, एवं तित्थगरआपाए बेमि, णो स्वेच्छया, अहिगारसमचीए एवं बेमि, ण अज्झयणसमत्तीए, चोतिः एवं परकममाणो घडमाणो 'णारति' ममाइतमति 'सहती वीरेंण इति पडिसेधे, सधणं मरिसणं, जति गाम कदापि तस्स AV | परकमतो तवणियमसंजमेसु अरती भवेजा ततो तं खणमित्तमविण सहति, खिप्पमेव ज्झाणेण मणतो निच्छुभति-णिव्विसयं करेति, वीर इति 'विदारयति तत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तव, वीरो वीरेण दर्शितः ॥१॥'जहेब संजमे अरति । ण सद्दति तहेब विसयकसायादिलक्खणे असं जमे जति कहंचि तस्स रती उप्पजति तंपि खणमित्तमवि ण सहति-ण खमति, धम्मज्झाणसहगतो उप्पण्णमित्तं णिकासति, 'जम्हा अविमणे' जम्हा सो इटाणिद्वेसु पत्तेसु विसएसु घितिबलअस्सितो अविमणो भवति, अहवा जम्हा सो संजमे अरति ण सहति असंजमे अ रतिं तेण मज्झत्थो णिश्चमेव अविमणो धीरो 'तम्हादेव विरञ्जते' विसएसु, ते य सद्दादि फासपजंता, जतो इमं सुत्-'सहे फासे य०' आदिअन्तरगहणा मझग्गहणं, अहियासणं णाम इटाणिडेसु रागदोसअकरणं, भणियं च-"सद्देसु य भयपावएमु०"अहियासणोबायो 'णिविंद गंदी गंदी पमोदे रमणे समिदीए य इस्सरियविभवकया मणसो तुट्ठी, ततो णिबिंद, जति अतिकतकाले कस्सबि आसि तत्थ होऊण ण होति पुणो, अहवा |जा कुमारजीवणादिसु नंदी तं निविदेजा, सर्णकुमारचक्कवहिदिट्टतो, 'इह' मणुस्सजीविते असंजतजीविते वा विसथ-101 कसायजीविते वा पंचपदवि अवयाणं अतीतं जिंदति पहप्पणं संबरेति अणागतं पञ्चक्खाति, केण आलंबणेण णिचिदति तत्य, 'मुणी मोणं समायाए' समणेसि वा माहणेत्ति वा मुणिचि या एगट्ठा, मणिभावो मोणं, सम्मं मंगतं वा ममत्थं वा आदाय, IN९३ ॥
[९६
१०४]
दीप अनुक्रम [९८१०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[105]