________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
SA
प्रत वृत्यक
Vएतं मोनं आदाय कि काययं ताव ? 'धुण कम्मसरीरं धूण, जं भणितं परिसाडेहि, एगे अणेगादेसो, 'पतंल सेवंतिवीरा' रांग सूत्र- तं णाम जं समावियरसपरिहीणं जहा दोसीणं, लूह दब्बे णेहविरहितं भावे वीर्तिगाल सेवंति-भुजंति वीरा पुब्बभणिता, सम्मचं चूर्णिः |
पसंति सम्मईसिणो, जत्थ सम्म तत्थ नाणंपि, कारगसम्मने चरित्तपि, तस्स सुतेणेव फलं भष्णति-'एस ओहंतरे' एसेति | २ अध्य
TV जे भणिता पंतलूहसेवी, दब्बोधो समुदो भावोघो संसारो, स भावोघं तरति तारेति वा, अण्णे तरमाणे तिण्ये मुके, अहवा चारस॥९ ॥
विहे कसाए खोवसमिए खविए वा तेण ताव मुको विरतेति एगट्ठा, विविहं अक्खाते वियस्खाते विवाहितेत्ति बेमि। तहेब जो तमि जहोबढेि मग्गे ण बट्टति सो किं वत्तम्बो', भण्णति-'दम्बवसू मुणी' चसतीति वस्ता, कत्य:, संजमे नाणादितिये वा, दुवै वसु दुव्वसु, जं भणितं कुस्समणो, ण आणाकरो, दुव्वसु जो भगवतो अणाणाए बढ़तीति वक्सेसं, एत्य किं दुकरं !, भष्णति-IN
से तं संघुज्झमाणो मिच्छत्तमोहिए लोए. दुक्कर संबोधु, अपडितेण समुत्थाणेण व तेसु अप्पा थावेउं दुकरं एवं मम छेउं अरतिपरतीओ निग्गहेउं सहादिविसएम ममत्थं मावेतुं इटाणिद्वेसु पतलूहाणि फासेउं, एवं जद्दोवदिट्ठस्स आणाए दुकर वसिउं फासेउ। |संखेबदुकर परीसहा सोढुं, तत्थ मूलहेऊ कम्मोदओ अतीतकालभावितो दुक्खभीरू अणिरोहसुहण्णिओ पच्चुप्पण्यमारिया ।
दुक्खं मुणिस्स आणाए वसति, सो एवं अणाणाकारी 'तुच्छए दचतुच्छो विभवहीणो तुच्छघडो वा पुलागं धष्णं वा हस्थिखVइयं वा सगलं बिल्लं इदिचयं एवमादि दब्बतुच्छगं, भावतुच्छगं भावतुच्छो नाणादितियहीणो बहुसुतो वा चरित्तहीणो, सो एवं Dचरितहीणो 'गिलायति वत्तए' पूयासकारपरियारहेउं सुद्धं मग्गं परूवे गिलाति, जति मूलगुणतुच्छो तेण मूलगुणे परूपे]
ग्लायति, को दोसो सण्णिधिमादिसु, जह आहारो धम्मसरीरधारणथं कीरति तहा सनीधीवित्ति, कारणे सन्निहि करेंतो केणवि
[९६१०४]
॥९४ ।।
दीप अनुक्रम [९८१०८] |
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[106]