________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
देशन्मयां ग्लानिः
प्रत वृत्यक
भीत्राचा
Dचोतितो तुज्यं सबिही वङ्कति ?, ताहे ग्लायति कहेतुं जहा, ण वकृति, एवं कोडलादिसुबि, आउकार्य या गेण्हंतो केणयि चोदितो, ID रांग सूत्र- तस्थ ग्लायति, एवं सेसकाएसुवि, एवं सब्वमूलगुणेहि, उत्तरगुणेहिं वा उदउल्लाति गिण्हमाणो केणयि गीतत्थेण चोइओ ग्लायति,
चूर्णि: Nको वा एनिल्लए दोसो, जति वा एतिल्लयं ण सकेति खवेळ तो बहुयं कर्य कहं खवेहिति जं अमभवे बद्धं , तत्थ कोयि सा २ अध्य० विक्लो कोयि णिधसो, जहा दट्टण य अणगारं णि«धसो भणति-किं चरगादयो समणा न भवंति आउकायादि गिर्हता, ६ उद्देश:
साविक्लो पुण 'ओसण्णोवि विहारे' गाहा, तबिवरीओ तु सम्वेसु आणाए वट्टमाणो अतुच्छो नाणादीहि, ण ग्लायति वत्तम्बर ॥९५॥
पुट्ठो अपुट्ठो वा सुद्धं मग्गं परवेमाणो, सो एवं परूवेंतो 'अञ्चेति लोपसंजोय' अञ्चेतित्ति अतिकामयति, लोयसंजोगं बज्यो हिरण्यसुवष्णमातापिताति भावे रागदोसाति तं अतिकमति, 'एस णाए' एस इति जो भणितो अप्पाणं परं च मोस्खं, णाति णाया, जं भणितं उभयत्रातो, एवं सहस्म कधी णायद्वितो कि कहेति ?, भण्णति-जं दुकावं पवेदितं' जं इति अणुदिढ दुक्खं कर्म से जद्द पति जो य बंधति जत्थ य तस्स विवागो भवति जह य विवागो भवति जह य न भवति विवागो, पवेतितं तित्थगरगणहरेहि 'इहेति इह मणुस्से परपणे वा मणुया माणवा 'तस्स दुक्खस्स' तस्स इति तस्स पाणाइवायादिउवचितस्स कम्मबंधस्स 'कुसला जाणगा जुगे जुगे धम्मकहालद्धिसंपण्णा ससमयपरसमयविऊ उज्जुतविहारा जहाबादी नहाकारो जितनिदा जितइंदिया जितपरिस्सहा देसकालकममाणमा गणहरादि जाव संपन सुत्नेण वा धम्मकहाहि वा सुचाणुसडिमादीहि काति, दचकुसला भावकुसला पुधभणिता, परिण्णा दुविहा 'उदाहरंति' उबदिसंति, तंजहा बंधो बंधहेतु मुको मोक्खो मोक्खहेतुश्व इति कम्मं परिणाय' इति उपपदरिसणे, एवं परिणाय जहेर्न भणिनं तं दुक्वं पवेदितं इह माणवाणं तस्स
[९६
१०४]
दीप अनुक्रम [९८१०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[107]