________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५]
(०१)
दुष्प्रति
व्यूहता
चूर्णिः IA
५ उद्देश:
प्रत वृत्यक [८६
श्रीआचा- HU रात्रयः । गताश्चो()न निवते, वहिज्वाला इवाम्बरम् ॥१॥" अथवा संजमजीवितं दुप्पडिवूहगं कामगुणमझमणस्सितेण, कामरांग सूत्र-IN गुणमुच्छितो लोए बंभवतमणुचरितुं कामगुणरसण्णुणा दुक्ख, बालुयाकवलो वा णिरस्याओ हु संजमो एवमादि, अतो दुप्पडि-IN
A चूहगं, जं भणितं दुकर, सो उ कामेहिं अमिणि विद्वचित्तो पुरिसो तस्स अवाया-'कामकामी बलु अयं पुरिसे' कामा पुग्न२ अध्य
Vा भणिता, कामे कामयति कामकामी, सवं सवण्णुस्स पद्यखंति, अतो अयं पुरिसों से सोयतीति ओहतमणसंकप्पत्ति 'जूरति ति ॥८३॥
| इच्छितअत्थअलामेण, तब्धियोगेण वा, सरीरेण जूति 'तप्पति'नि कायवायमणोहिं तिहिवि तप्पति, बहिं अंतो य तप्पति परि-1 तप्पति, जता य तेसि कामाणं इहमेव दोसा तेण कामे चहना उभपलोगवायदंसी आयतं-दिग्धं पश्यती, दिग्घेण नाणचक्खुणा ||
जं भणितं बहुयावाए कामे ण आसेवति, दिट्ठतो खुडओ 'सुठु गाइतं०' सो आययचक्खू नियाणसुहं देवलोगं वा पाविहिति, M'लोगस्सविप्पस्सि'त्ति लोगं विसयास विविधेहि आगारेदि आयतचखु किस्ममाणं पासति, अस्थोववजणे कामाणं च अलमे | किस्समाणं, अहबा लोयविपस्सी लोयस्स जाणति अहेभावं, जेहिं कम्मेहिं अहे गम्मइ, जाणि य अहे दुक्रवाई एवमादि, लोयस्स अहंभावं तिरियं उ९ च 'गढिते अणुपरियट्टमाणे ति गढिते कामलोगेसु मुच्छिते गिद्धे अज्झोपवण्णे कामसमुत्थेहि वा कम्मेहि गडिते, जं भणित-तेहिं अणुगतो सबओ परियट्टमाणे अणुपरियडमाणे जीवे पस्साहि 'संवि विदित्ताह मच्चिएहिंति संधार्ण संधी, दव्वे वतिकवादीणं, भावे कम्मछिद्र, नागादीण वा, विदमाणे 'इहे'ति इह मणुस्से नागादि संधि भवति, ण अण्णत्थ, मरतीति मचिया, एतेसिं संधि णचा यो विसयकपाये वजंतो पंचविहे आयारे परकमति 'एस धीरे पसंसिते' संजमवीरिएण वीरो, पसंसणिजो भवति, मूरेति वा वीरेति वा सत्तिएत्ति वा एगट्टा, किं करेति जेण चीरो , भण्णती-जे 'बद्धे पलिमोयए'
९५]
दीप अनुक्रम [८८
९७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[95]