________________
आगम
(०१)
प्रत
वृत्यक
[८६
९५]
दीप
अनुक्रम
[ce
७]
श्रीआचा
रोग सूत्रचूणिः
२ अध्य० ५ उद्देशः
।। ८२ ।।
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [५], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८६-९५]
आयरियसंवर्ग, गिण्हामि परिभुंजामि वा, कोषि परिता अद्वाणणिगता वा एहिंति तेसिं दाहामि, नाणादिअड्डाए वा परिभुंजति, ण दप्पट्टा, जिणकपियादीवि नाणादिनिमित्तं परिमुंजंति, परिहारो दुबिहो-धारणापरिहारो य उपभोगपरिहारो य, दुविहेणवि जहाकालं जहादेसं च परिहरिजा 'एस मग्गे' एस पञ्चक्खीकरणे, नाणादिमग्गो तस्संघणहेडं पिंडउवगरण से उबाहिसंघाया नाणादी य 'आयरिएहिं पवेदितं' णि अप्पणिज्जे गुरुसु य बहुवयणं, बद्धमाणसामिणा सम्यतित्थगरेहिं वा पवेदितो, साधु आदितो या वेदितो प्रवेदितो, पण सेच्छया आसतिमता वा, जहा बोडिएण धम्मकुचगकडसागरादि सेच्छया गहिता तहा णवि, जह वा सातिमोग्गलेहि बुद्धवयीकरिता पगासितं तदा णवि, अतो सत्यगोरवकारणा आयरियम्गहणं अतो तंमि आयरियपवेदिते मग्गे 'जहित्य कुसलो' जेणप्पगारेण जह, कुमलो मणितो, तं कुरु तं वा चिटु जहित्य कुमले आमलेवेण वा गंधलेवेण वा आहार वगरण सिआसंथारगादि उत्पायतो अतिरित्तोवहिलेवेण वा परिकम्मण अविहिपरिहरणमुच्छालेवेण वा 'ण लिंपिनासि'त्ति, एयं अहं बेमि, ण वा सयं उलूगादिव जह परोपदेमातो, परिग्गहातो अप्पाणं (पि) कजति पुतं परिग्गहस्य य मूलं पंच कामगुणा, तेण 'पुतं कामा दुरतिक्रमा' दुविधा कामा इच्छाकामा मयणकामा य, इच्छा अपसत्था हिरण्णाति, मदणकामा सद्दादि, दुक्खं अतिकमिअंति दुरतिकमा, अडवा कामगुणमुच्छितो लोए, लोयं चेव णिस्साए धम्मं चरमाणेणं कामा दुरतिकमा, भणियं च - "अणुसोतपट्टि ते ०" बहुजणंमि बहुपावए इंदियाई अणुसोतवाहीण, तेसि पडिसोतं दुक्खं गंतुं, अतो कामा दुरतिकमा, ण पढिसककरणा, दुक्खं पडिवूहितं जीवितं अतो अप्पडिवूदगं तं तु भवग्गहणजीवितं तं छिष्णं छिण्णं ण सकड़ वत्थं व लिप्पगं व जइ संधेतुं भणितं च- "असंखयं जीविय मा पमायए०" किं च- "जहीहि विषयान् सौम्य ! त्वरितं यान्ति
मर्गादि
[94]
॥ ८२ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :