________________
आगम
(०१)
प्रत
वृत्यक
[८६
५]
दीप
अनुक्रम
[८८
७]
श्रीभाचागंग सूत्र
चूर्णिः
२ अध्य ५ उद्देशः
॥ ८१ ॥
भाग-1 “आचार” - अंगसूत्र- १ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [५], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८६-९५]
जहा वाण परिद्वावाणिया भवति तं च मायं जणिज्जा 'से जहेतं भगवया' 'से'ति निद्देसे जहेव एवं आहारे मत्तापमाणं भणियं भगवया वद्धमाणेणं तहेव इमपि जाणित्ता आयरियव्वं अहवा से जहेतं आहारमत्तापरिमाणं एवं वत्थे पत्ते उग्गहे सेज्जासंथारगेसु य सव्वत्थ आणियब्वं, शेव अतिरिक्तउवहिणा भवियन्त्रं, ण वा अतिरित्त सिज्जामणिएणं, अहवा जं भणितं जं च भणिहिति तं तत्र आयरियव्वं, एवं भगवया पवेदितं, लाभोति ण मज्जेजेति लाभे सति मदो न कायम्बो, जहा अहं लभामि, सेसा ण लभंति, 'अलाभे व ण सोपजा' अहं मंदमग्गो न लभामि, भणियं च "लभ्यते लभ्यते साधु साधु एव न लभ्यते । अलब्धे तपसो वृद्धिर्लब्धे देहस्य धारणा || १ || 'बहुं लधुं ण णिहे' अपिपदस्ये बहुपि द्धिं पणीतं वातसेसंग सिंह, किं पुण अप्पं ?, णिहेत्ति रतिं परित्रसावेतीति, पगासं अप्पमासं वा, एयाणि आहारादीणि उप्पायतो परिग्गहा ओसकेज, अवसकणं अपवसणं, अहं एवं आहारं वत्थं सयं परिभ्रंजीहामि, ण अण्णस्स दाहामि एताओ सरांगाहपरिग्गाओ अप्पाणं ओसके, आयरियसंतियं एतं, अणेसणिजं च वज्जेति, मुखं वा ण करेति, एवं ओसकियं भवति, अतिपसचं लक्खणं बहुपि लधुं ण णिहे, परिग्गहतो अप्पाणं ओमकेज्जा, जं वत्थपत्तादणिचि तव भणिहिति, तेण भण्ज-'अण्णा': अष्ण| पगारेणं अष्णहा, वत्थपत्तादीणि अप्पाणि दव्वाणि ण णिहेयव्वाई, किंनु बहूणि ग णिहेयव्याई ?, अहवा 'अण्णहा पासेति एयं धम्मोवगरणं, ण तेण विणा सकेति धम्मो णिष्फादयितुं, तेण ण ताई परिहारयति, अहवा जहा घरत्था परिग्गहबुद्धिए ण तहा मरवि, किंतु ?, मम एतं आयरियसंतगं धम्मोवगरणं, जहा अस्सस्स अण्णं भंड, अहवा समुदे ण विणा तरणेण तरिअति, पढिज य-'अण्णतरेण पासारण परिहरिजा' इमं अष्णं इमं च अन्नं अन्नतरं, पासागं णाम णीसरणोवातो, तंजहा-ण मम एतं,
एषणाध्ययनोद्वारादि
[93]
॥ ८१ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता...... आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: