SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५] (०१) श्रीआचा रांग सूत्र चूर्णिः २ अध्य ५ उद्देश ॥८॥ प्रत वृत्यक [८६९५] तेण अपडिण्णो, अहया अपडिण्णायेसु कुलेसु गिण्इ, ग य एतं परिणं करिता गच्छति जहा अमुगकुलाणि गन्छीहामि सो एपणाध्ययअपडिण्णो, जो विकरणो एगागी सोऽवि नाणादीणं अट्ठाए गेहति, 'अयं पिंडसंघी'ति आढवित्ता जाव 'कालेऽणुहाए अपडिष्यो। नोद्धारादि एतेसि एगाहियारिएहिं सुत्तेहिं एकारस पिंडेसणाओ णिज्जूदाओ। 'दुहओ चित्ता' रागं दोसं च अणेसणिजं रागद्दोसेहिं पिप्पड़ अँजति या नेण ते दोऽवि छिच्चा-बोडिता छित्तुं, णियतं जाति णियाति, अहवा दुहतो छेत्ता भोयणे सइंगालं सधूमं उग्गमकोडि-IN विसोधिकोडिदोसे० य, वत्थरगहणेणं खोमिया गहिया, पडिग्गहग्गहणेण सवाई पाताई मूयिताई, कंचलग्गहणेणं उणियाणि | मूयिताई, पाउरणअत्थुरणपत्नणिजोगो पादेसु, पायपोंछणग्गहणेणं रयहरणं, एवमोहिओ अवगहिओ य सब्बो मूयितो भवति, एत्तो । वत्थेमणपाणेसणाओ निज्जूदाओ, अवगिज्झतीति उम्गहो पंचविहो, तंजहा-देविंदोग्गहो राउग्गहो गाहावइ० सागारिय० साहम्मिय एत्य सम्बाओ उग्गहपडिमाओ गहियाओ, एतो चेव निज्जूढाओ, उग्गहकप्पओ एत्थ चेव सुत्ते कीरति, कडासणं सहायि आसणाणि, जं भणितं भत्तट्ठाए, अहवा कडग्गहणा संथारगा गहिता, ते ततिए सिजाउद्देसए वणिजंति, आसणगाइणा सेजा सूयिता, एत्तो सुत्ता सेक्षा णिज्जदा, एतेसि सम्बेसि बत्थपादाणं सवामगंधं परिणाय अदिस्समाणो कयविक्कएहिं से ण किणे ण किणावए किर्णतं नाणुजाणए तिविहेण जोगतिय से कालण्णे एवं सम्बोगरणाणवि जं जत्थ संभवति तं तहा भाणियब्वं, एयाणि पुण आहारादीणि केसु जाएजा?, भण्णति-'एतेसु चेव जाएजा' 'एते' इति जे ते पुचं भणिता जमिणं विरूवरूवेहि तंजहा अप्पणो से पुत्ताण एवमादि, एतेसु सिजाआहाराति आयट्ठाए णिट्ठियाणि जाएजा-मग्गिा , जाएना लद्धा णिरामगं-| धाणि उवजीविजा, सो एवं जायमाणो जता लभे तदा लद्धे अणगारो पुषभणितो मात्रा-परिमाणं जहा ण पच्छाकम्मं करेति RECENTER दीप अनुक्रम [८८९७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [92]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy