________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५]
(०१)
चूर्णिः २ अध्य
प्रत वृत्यक [८६
श्रीआचा-0 अंतरेण जागो कीरति, अग्गिसमारंभे य णियमा छकापघातो, लोकतीति लोगो, असंजयलोगस्स पागकम्मसमारंभा, ते किमत्थं D यागादि गंग सूत्र-IA | कीरति ?, अप्पणो से पुत्ताणं, पढिाइ य-'जमिग विरूवरूवेहिं सस्थेहिं विरूवरूवाणं अट्ठाए तंजहा-अप्पणो से' अप्पनिमित्रं
| अप्पणो चेत्र कोइ यागं करेंति, जहा अभणिजिओ अणाहा वरंडा एवमादि, अहवा अप्पणो पुनाणं च साहारणं, एवं धूयाणवि ५ उद्देशः
'णातीणं'ति पुवावरसंबंधाणं णीयल्लगाणं, धीयंति धीयते वा धाइ, रायीणंति सामी चारभडाण वा दासाणं दासीणं कम्मगराणं
। कम्मगरीणंति एतेसि कंठणं, आदिसति आएसं वा करेति, जं भणित-पाहुणओ 'पुढो पहेणाए'त्ति पिहु वित्यारे, अरोगप्पगारप-10 ।। ७७॥
स्थयणत्ये जहा-जामातुगाणं मित्ताणं, ते य एते जहुट्ठिा पुत्तादि अण्णे सिं च सहजगसहवासादीणं पहेणयाई दिअंति, पहेणंति ।। AII वा उक्खित्तमनति वा एगट्ठा, सामा-रत्ती सामाए असणं सामासणं सामामणत्थं मामासाए, पादे आसणं गातरासणं पाती।
असणथं पातरासाय, एतेसि सव्येसि पुत्तादीणं, सायं पादो य भन दिन्नइ से, किंच एककालिय?, अतो सामासाए पातरासाए, एतेसिं चेव अप्पातीणं अट्ठा सणिधिसंचयो कीरति, सन्निहाणं सबिही, तत्थ खीरदधियोदणवंजणादीणि विणासिदवाई समिहि तेलगुणाईणि अविणासियदब्बाणि संचयो, धणधण्णवत्थाईणि य, संजयणं संजमो, 'इहंति मणुस्सलोगे 'एगेसि बत्तिण सब्वेसि, केयि तदिवसनिबद्धमित्तसंतुट्ठा भवंति, 'समुहिते अणगारे'नि समं संगतं वा संजम उत्थाणेण उहितो समुहितो, अणगारो भणिनी, आयरंति आयरिजने वा आयरिए-खिचायरियादि, इह तु विरतेण चरिनारिएण अहीगारो, आयरिया पष्णा जस्म स भवति आयरियपण्णो, आयरिया दिट्टी जस्म स भवति आयरियदिड्डी, अयं संधिनि अयमिति प्रत्यक्षीकरणे संधाणं संधि, जं भणित-मिक्खाकालो, अकालचारिस्स दोसा भाणियब्वा, उस्मग्गेण ततियपोरुसीए, अबबातेण जाव सूरो | ॥ ७७॥
९५]
दीप अनुक्रम [८८
९७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[89]