________________
आगम
(०१)
प्रत
वृत्यक
[८२
८५]
दीप
अनुक्रम
[८४
८७]
श्री आचागंग सूत्रनृर्णिः
२ अध्य० ५ उद्देश
॥ ७६ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [४], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८२-८५]
मे अंतराइयं कम्मं उदिष्णं, एवं लाभालाभसमचित्तो धो लधुं ण खिसए घोषं- अपज्जतं अहवा कतीइ सित्थाई णीणिताई। परिमुसिऊणं भणति सिद्धो ओदणो आणेहि भिकखं, अथवा ते घेतुं हत्येणं अचणियं काउं भगड-कया अश्चणिया, आणेहि भिक्खं, अहया भणह-लद्धं लोणं, मिकूखं आणेहि, अहवा भणति - घिरत्थु एरिसाए मिलाए, एरिस एगया खाणं एवमादी खिसा, लद्धे अलद्वे वा पडिसेहिओ परिणमिजा, पडिसेहिओ-अतित्थावितो, तत्थ ण द्वाणं का इच्छ, ण वा दीणविभाणो भवति, ण वा रुडंतो परिणमति, न वा 'दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती पीतं च ते पाणियतं वरि तप णाम न दंसणयं ॥ १ ॥ पढिजड़ य-' पडिलामितो परीणमे, णवोवासं देव कुजा' तंजहा- दिष्णं अहो कस्थं मुलद्धं चैव माणुस्सर्ग जम्म जीवितफलं एवमादी ण कुञ्जा 'एतं मोणं समणुवासे' एवंति जं चुद्दि मुणिमात्रो मोणं, सम्मति, ण पूयासकारगारबडाए, ण वा शिडाणोत्रहतं, गणधरादीहि उसितं वसति अणुवसति अणुवासिआसित्तिवेमि ॥ एवमायारे द्वितीयस्य चतुर्थः ॥
संबंधो म एव, लोगणिस्सिनेणं संजमो कायन्त्रो, अनंतरसुतं तु 'एतं मोणं समणुवासेखा संमंति, ण पूयाहेउं, इहवि सम्म आहारउम्गमो चिंतिजह, परंपरसुते मिक्वायरियाधिगारो वहति - पडिलामितो परिणमेड, इहंपि सो चैव मिखायरियाहिगारो, तं पूण जेसु रंधणाहिगारो वहति तेसु पडिलाभिजति, वाणि य अस्मितो विहरति, अणस्मियरूप कतो धम्मसाहगाई ?, साहणअभावे कतो धम्मो १, भणियं च " धम्मं चरमाणस्स पंच णिस्सद्वाणा पण्णत्ता०" (स्थानांग ) ताणि तु साहणाणि वत्यपचाहार आमणसणाणाति, तत्थवि सच्चेसिं आहारो गरुयतरोत्तिकाउं 'जमिणं विवेहिं सत्येहिं'जं इति अणुदिस्स उदेसे, विरूपरूत्राणि, जं भणितं - अणेगख्वाणि, तं तु छण्हवि कायाणं किंचि सकायमत्थं एते काया परोपरसत्याणि पायं भवति, ण य अग्गि
अल्पेऽपि अनिन्दा
[88]
॥ ७६ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: द्वितीय-अध्ययने पंचम उद्देशकः 'लोकनिश्रा आरब्ध:,