________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [४], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८२-८५]
(०१)
वर्जन
प्रत वृत्यक [८२
भणितं च-"नापिस्तृप्यति काष्ठाना, नापगाना महोदधिः । नान्तकृत्सर्वभूतानां, न पुंसां वामलोचना ॥१।" अयं ताव अपजता अतिपातसंग सूत्र
विसयसुहनि पास, विसयसमुत्थं दुक्खं ण कोयि वारेति ततो तेण अलं तब कामभोगेहिति वकसेसं, अहवा अव्वाबाहसुई अलं तव चूर्णिः IN
IN मुहाएनि, अचिन्तवमरणम्स कतो सुई , तेणं अव्वाबाहमेव तवालं मुहाए, दुक्खं च इत्तरमिति, 'एय पस्स मुणी' एतमिति | २ अध्य ४ उद्देश:
पञ्चक्खीकरणं कामभोगीणं दुक्खं महम्भयकर, भणियं च-"एतो व उण्हतरीया अण्णा का वेषणा गणिजंती । कामवाहि-IVE ॥७५॥
गहिती उज्झति किर चंदकिरणेहिं ॥१॥" हिंसादिसु य आसवदारेहि कामभोगसनो पवत्तति, तेसिं च इहेब महम्भयं पास, जहा-पुरिमवहगअलियचोरियपरदारियाण मारडंडणजिम्भछेदवंधवहघातातिणि इह लोगे परलोगे परमादिसु उववातं पास, अतो विसएहि उवरमा, तेण य दिहूं जो उवरमति, सा य अहिंसादी उबरति तासि पसिद्धीए भण्णति–णातिवातिन य कंचणं' ण इति प्रतिवेधे अतिवातणं अतिवातो 'कंचण'ति किंचिदपि तसं थावरं वा, एवं मुसावायाताति आसवा भाणियच्या, जो य हिंसातिआसवहारविरतो 'एस बीरे पसंसिते' एस एवेगो वीरो-विरायति विदालयति संजमवीरिएणं वीरो पसंसणिओ पसमिती, पटिजइ य-'णमंसिते' णमंसणिजो णमंसितो-पंदणिजो, कतरो वीरो ,जो मणितो-आसं च छंदं च विगिच जे पसस्था आलावगा ते सम्बे भाणियब्बा, अप्पसत्यविवजियो य जाच णातिवातिज कंचणं, एस वीरे पसंसिते, इमो य वीगे पसंसितो जे ण णिविज्जति अदाणाए' णिब्बेदो णाम अप्पणिंदा, अलग्भमाणा णिबिदति अप्पाणं-किं मम एताए दुख
भलाभाए पबजाए गहियाए ?, अहवा अण्णे लभंति अहंण लभामि वराओ, अणिब्वेदे ढंढो अणगारो उदाहरणं, ण से देति Mण कुप्पेजा, तत्थ आलंवर्ण "बई परघरे अस्थि, विविई खाइमसाइमं । ण तस्थ पंडितो कुप्पे. इच्छा दिज परोव णो॥१।। अहवा ॥५॥
८५]
दीप अनुक्रम [८४
८७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[871