________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५]
(०१)
प्रत वृत्यक [८६
|| घरति, अहवा नाणदंसणचरिचाई भावसंधी ताई लमित्ता से ण आतिए ण आतियावए' अणेसणिज णातिए णातियावए | आमगधिगंग सत्र
णण्यं-ण अण्णमणुमोदए, अहवा णातिए णातियावइत्ति परकडपरणिद्वितंसि सईगालं सधूमं च विलमिव पण्णगभूतेणं सई (सयं) चूर्णिः
| न आतिए आझ्यावए, सो एवं पिंडसंधिवियाणओ अणेसणिजविवजओ'सब्वामगंधं परिणाय' अहवा कयरो सो संधी जो २ अध्य० ५ उद्देश
अणेसणिों णाइयति णातियावयतेत्ति, तं पुण अणेसणिझं 'सयामगंध परिण्णाय' सभात्रा ण अधिवरीतं आम, दम्वे भावे ॥७८॥
य चउमंगो, दग्वामं आमं दचं, भावामं उग्गमदोसो, अहवा आमग्गहणा उग्गाकोडी गंधग्रहणा विसोधिकोडी गहिता, एवं दुविहपरिणाए परिणाय 'निरामगंधो परिव्वए' ण तस्स आमं गंधो वा विजती निरागमगंधो, सनतो वए परिवए, सो एवं निरामगंधो परिव्ययंतो 'अदिस्समाणो न दिस्समाणो अदिस्समाणो 'कयविक्कयहिं किणणं को विकीणणं विक्कयो नकिणाति विकिणाति वा सो, कयविकये न दिस्सति, कीतकडग्गहणा सेसावि उग्गमदोसा गहिता, उग्गमदोसग्गहणा उप्पायणादोसा एसणादोसा य मुयिया, अहवा ण किणे ण किणावए किणतं गाणुमोदए, तिमि विसोहीकोडीओ गहियाओ,ण हणेइ ण हणावए हणंतं पाणुमोदए तिष्णि आमकोडीओ गहियाओ, ण पये ण पयावए पयंत नाणुमोदए तिणि गंधकोडीओ गहियाओ, D अविसोधिकोडीओबि बुचंति, एवं गवकोडीपरिसुद्धं विगईगालं विगतधूम, एवमादि पिंडदोसे परिहरतो पिंडणिमिचं वा अडतो 'से कालण्णे बलण्णे' कालं जाणइ सुभिक्खदुभिक्ख दिवसपमाणं रत्तिपमाणं, कालं वा जं वा जत्थ काले कापथ्यं, जो वा जत्थ | मिक्खाकालो, काले चरंतस्स उअमो सफलो भवति, अकाले विफल, 'बलण्णोति अपपरकतं चलं जाणति, ताव अडति जाव | सक्केति पडिनियत्तो भोत्तुं, अतिपरिस्संतो तं न तरति भो, जो पूण सति बले काले लामे य णियचति सो कि अण्णेसिं दाहिति ?, Lal॥ ७८॥
९५]
दीप
अनुक्रम [८८९७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[90]