________________
आगम
(०१)
प्रत
वृत्यक
[७७
८१]
दीप
अनुक्रम
[७८
८३]
श्रीआचा रंग सूत्र
चूणिः
२ अध्य० ॥ ६८ ॥
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], निर्युक्ति: [१९७...], [वृत्ति अनुसार सूत्रांक ७७-८१]
| रमति, इच्छइ य जीविउं जो तेण अहिंसं पसंसंति, सुहं अस्सावेतिन्ति सुहसाता, कुलं पति जमणं कूलं गोतघातजातिघातेद्दिवि | अणिट्ठेहि, सावयाणं सा सुई पडिकूला भवति, किमु सारीरेहिं दुक्खेहिं ?, अतो दुक्खपडिकूला, वहो दुविहो-तालणं मारणं वा, सो दुविहोवि अप्पियो, 'पियजीविणोति तं कामभोगजीवितं जसोकित्तिजीवियं च निरुवकर्म पिपजीवितुकामति, दुक्खयाचि जीवितं कार्मेति किमु सुहिता ?, अतो जीवितुकामा 'सव्वेसिं'ति विरयतसेऽवि य जीवा कामभोगजीविताति, पसिद्धं, एवं | 'परिगिज्झ दुपयं चप्पयं समंता गहो परिग्गहो, दुपदं जहा दासीदासकम्मकरादि, चउप्पदंति जहा वत्युं इत्थि अस्सगोमहिसादि अमिमुदं जुंजिय, जं भणितं अभिभूय, तंजहा-पंधरंधतो सणाकमप्पहारादिएहि वाहिता तेहिं तेहिं कम्मेहिं निर्जुजइ 'संसिंचिगाण'चि परिग्गह इति वति तं दुपदादिपरिग्गहं हिरण्णसुत्रष्णघणधत्राणि वा संसिंचिय, जं भणितं संवडिय, 'तिविहेणं'ति जोगतियकरणतिएण अप्पणा परेहिं उभरणं, अहवा चेयणं अचेयणं मी, मीयत इति मत्ता, अप्पा णाम दीहकालभोगखमा, विपरीया बहुया, अहदा पमाणतो सारमतो वा अप्पा वा बहुया वा, 'से तत्थ गढिते चिट्ठति' स इति असंजतो 'तत्थे 'ति तत्थ अप्पा वा बहुबाए वा मुच्छिते गिद्धे गढिए अज्झोववण्णो, अवा कय अकपल अलद्धा दिएहिं आसापासेहिं गट्ठितो, तत्थेव चिट्ठति, ण ततो मणसावि उवरमति, 'भोयणा'ति भोयणत्थं ते पणिजितु पालेति 'ततो से एगता विप्परिसिद्धं ततो इति ततो घणाओ ततो वा उाणकाला, एगया, ण सव्वता, कदाइ दिवा रातो वा विविधेहिं प्रकारेहिं परिसिद्धं विष्परिसिहं, जं भणितं वेइयं, उत्तसेसं सम्मं भवति संभूतं संमितं वा संभूतं 'महदि'ति पहाणं बहुयं वा उवगरणं महंतं उनगरणं महोबगरणं तंपि आगतमिति तं विष्परिसिद्धं एगया कयाह ण संख्या, दाइयां विभयंति, णेव सव्वस्य अवहिजति,
प्रियजीवि तादिः
[80]
।। ६८ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: