________________
आगम
(०१)
प्रत
वृत्यक
[७७
८१]
दीप
अनुक्रम
[७८
८३]
श्रीश्राचा
गंग सूत्रचूर्णिः
२ अध्य० 1180 11
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
-
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ७७-८१]
य चोदितव, साहुं अमाणं दद् मण्णंति-'ण एत्थ तवे वा दमे वा' निरत्थयं एते किलिस्संति, स किल 'संपुण्णो वाले | जीवितुकामो' संपुष्णं निव्वाघातं सयणभिश्च विसअविगलो सुयभोगे व अडवा संपुर्ण चकवद्धिजीवियं तं महलं इच्छतो दोहि य गलितो बालो रमणो वा वाकाहिं, अञ्चत्थं पुणो पुणो लप्पमायो लालप्पमाणो, अबुज्झमाणो इति, किमिति ? - धम्मं अधम्मं वा अतिदोसेणं छकाय वदेणं अपसत्थगुणड्डाणेणं दुखभं च पसत्यगुणड्डाणं अनुज्झमाणा हियाहितकत्तव्यविवरीतनिवेसाण मूढा दुरपण विसयगेडीए कागिणिअंबदितेण सुहस्थी तन्विवजयं करे, अत्थउवअणपरो वट्टति, परलोगे नरगादिसु दुक्खं सुहस्स दुक्खं विपरिआसो तं उवेति 'इदमेव णाइ कंवंति' इदमिति जति तं संपुष्णकामभोगी जीवितं पुब्व्वभ्रुचाति य बालजीवितं णाइकरवति, जणभूता जना जं मणितं प्रयणे य जणेय समा०, जेण कम्मा वर्चति य तं ध्रुवं, कारणे कज्जुवयारा, किं च तं १, तवो नाणादि वा, तं जा चरति ध्रुवचारिणो 'जाईमरणपरिण्णाए' जायतीति जाती मरतीति मरणंति, मरणं संसारो, एतेहिं कस्मेहिं नरगादिगतिं जाति एचिरं च जीविता मरति, एवं जाणणापरिण्णाए पचकवाणपरिण्णाए प 'चरे' इति अणुमतस्थे, असंकितो मणो जस्स भवति असंकितमणो, तस्थ भण्णति कुदिट्टिसु जो एवं असंकमणो स एव दढो स एव अविसंक्रमणो, दढचरितो वा दढो, अहवा जेण संकमिति तं संकमणं-नाणादितिएण मोक्खं संकमिति तस्थ चर, संकमणे दढेण य, एवं चिंतेयन्त्रं-काहामो परूपरधम्मं, बहुविधाई सेयाई, अतो भण्णति - णत्थि कालस्स णागमो' कलासमूहो कालो, को य सो ?, मृत्युकालो, ण सो खणो लबो मुद्दत्तो वा जाव संच्छरो विजह जत्थ कालस्म णागमो, अतो अहिंसादिसु अप्पम तेणं खणलवमुडुतादिसु अप्पडिबज्झमाणेण भवितथ्यं क ?, जेण अध्पोवमेण सव्वे पाणा पियाउगा' पिओ अप्पा जेसिं ते पियगा, जो जाए जाईए जीवो आयाति सो हिं
जीवितकामिकादि
[79]
। ।। ६७ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :