________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ७७-८१]
(०१)
गंग सूत्र
प्रत वृत्यक [७७
श्रीआचा-|| अहवा दारिद्रं च रोगा य एवमादि, कह:, हतोवहतो भवति !, भण्णति-'विणिविद्दचित्ते पस्थ सत्थे पुणो पुणों' जो य| जातिमरD| अहिए अप्पसत्वगुणमूलट्ठाणेसु विसयकसाएसु पसत्तो पुणो २ पवत्ता 'जाइमरणं'ति जणणं जातिमेवं मरणं, जे भणितं ||
णादि चूर्णिः २ अध्य.
माणो मरणमाणो य, आवीचिमरणेण खणे खणे जायमाणे मरणमाणे श, 'अणुपरियमाणों' संसारे परिभमंतो अयवाडग॥६६॥ IN दिट्ठतेण वा 'वालग्गकोडिमिनोवि पदेसो गस्थि कोयि लोगंमि । संसार संसरंतो जत्थ ण जातं मतं वावि ॥१॥ एगे अण्णे
वा देसा 'जीवियं पुढो पियं' जीविआइ जेणं तं जीवितं, पुढो-पत्तेयं, अहवा विहु-वित्थारे विच्छिन्नं जीवितं विमवेण, अहवा | पिहप्पिहं जणस्म अण्णारिस जीवितं पियं २ जवादीपाणाणं बीयार प्रियं अण्णेसि पा, एत्य मञ्जति पिञ्जति तेण अप्पियं, एगे| सिणंति, न सम्बेसि, केयि दुक्खेहिं पीलिता तं दुक्खं जीवितं णेच्छंति उम्बंधणाईणि करेंति, अहवा एगेसिं असंजयाणं, संजता|
जीविते मरणे य अपडिबद्धा, वस्थिसु भोगणिमित्तं अबुज्झमाणा 'खेत्तवत्थु ममायति' खित्त्वत्थूणि पूर्वमणिताणि ममाइत| मिति ममाययमाणा, ममीकारातो य परिग्गहो भवति तेण 'आरत्तं'इसित्ति रतं आरतं, अहवा अञ्चत्य र ते कुसुंभातिणा
| "विरत्नं जं विरंगीहतं विचित्तरंग वा जाव पंचवर्ण अजिणाति सम्बा बत्थविही कोयि ण मुंअति काणिपियाणि पडितेतरो,I) IA मणीकुंडलग्रहणा सव्वाभरणजाति गहिना, सह हिरण्योण घडितापडितरूवं घेप्पति, हिरणं सुवणं था, अहवा सव्वं कृवियं घेप्पति,
इन्थीण य परिग्गई सब्बओ गिज्य परिगिझ 'तत्थेवारत्ता' तमि खिचातिपरिग्गहे, अहवा खिचादिपरिग्गहे वट्टमाणो | परिग्गह एव भवति ण एत्थ तबो वा दमो बत्ति, 'एत्थं'ति एयमि परिग्गहे सपरिग्गहे वा माणुस्से णिरुबआसवस्स अणुबंध | सरीरं मणसंतावो, ण तबो, कोहादि इंदियआरंभपरिग्गहा अणियचिचेसु, ण एत्थ तवे वा दमे वा दीसति, अहवा मिळादिट्ठी || ॥६६॥
८१]
दीप
अनुक्रम [७८८३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[78]