________________
आगम
(०१)
प्रत
वृत्यक
[७७
८१]
दीप
अनुक्रम
[७८
८३]
श्रीआचा
रांग सूत्र
चूर्णिः
२ अध्य० ३ उद्देशः ।। ६९ ।।
भाग-1 “आचार” - अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [३], निर्युक्ति: [१९७...], [वृत्ति अनुसार सूत्रांक ७७-८१]
पितिपिंडादि देति तेण दातारो, जहा केणह रायपुचेण भट्ठरखेणं सविकमेणं आणामितं, ततो तस्स रण्णो अण्णे दायियादि तं छिद्देण विकमेण वा मारिता अवहरति, अहवा विद्धणवर्णियपुत्रेण दव्वे उवजिते दाइया खुम्भंति अविभत्तसंपयुक्ता वयं अदत्तहारी छिदेण अकमित्ता वा रायाणो वा अवहरतिति, स राया परचकेण वा वस्सति चउप्पयादि सयमेव, अपयं देवताजोगेण, जहा तस्स पंडुमहुरदारगस्स विणस्सति, जं विणा परिभोगेण कालेण विणस्सर जहा वत्थं सोचिथावणं एवमादि, अदना पावार मिष्णाए सब्धं विणस्सर, अगारं-गिहं तं डाहेण उज्झति, तस्थ कंससुवण्णय मादीणं छष्टं पदाणं दुगसंजोगमादिया जाव छ संजोगति भंगा कायव्या इति । 'से परस्स अट्ठाए' इति सो परस्सत्थो णाम दाइयादीणं अत्था, एवं च वहघातादि कारेमाणी कारो, अहवा तत्थ बंधे सोगरियचारगपालादीणि क्रूरकम्माई करेंति वालो मूढो, जं भणितं अण्णाणीति, स कुजमाणो 'तेण दुक्खेण संमूढों जं तेणत्ति तेण कूरजतणितेण दुक्खमिति कम्मं मूढों बालो रागदोपअभिभूततया कजाकजे अयाणंतो एस मूढो विवरीयभावो, विपरिआसो सुहत्थी दुक्खे बट्टति परगादिस केणेयं पवेदितंति ?, भण्णति 'मुणिणा हु एतं पवेदित' कतरेण मुणिणा ?, वद्धमाणसामिणा, गोतमप्रभृतीणं मुणीणं पवेदितं आदितो वेदितं, ततो मुणीपरंपरण जात्र अहं धम्मायरिया, सो एवं कूरेसु कम्मेसु वट्टमाणो मुढो विष्परियासभूतो मुणिणा पवेदिओ गिहत्थलोगो पासंडिलोगो वा 'अणोहंतराई 'ति, अहवा सो विपजासभूतो अणोहंतरो अहवा जस्स णो सण्णा अहितो वा सो अणोहंतरो, दम्बोघो णदी समुदोवा, संसारसमुद्दो कम्मं च भावोघो, तं कुतित्थियाण ण तरेति तेण अगोहंतरो 'एते' इति जे उद्दिट्ठा कूरकम्मणो 'णो य ओहं तरित 'ति नय सयमचि कम्मगुरुगत्ता अजुवायउ ओहं तरितए, तिष्ठति तरति वा तमिति तीरं, तस्सवि तहेव, पारं णाम परकूलं
अपहारादि
[81]
।। ६९ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :