________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ७७-८१]
(०१)
गोत्रादि
प्रत
वृत्यंक
भीआचा-|| तेण, किंच-इममि व भवे कोयि राषा भविता दासो भवति, कहिं ?, जो हि कंडणिज्जितो गहितो य स दास इव भवती, स| रांग पत्र
10 एच पुणो मुको तक्खणादेव राया, जहा उद्दायणेण पजोतो, णंदो वा खणेण राया जातो, रूवसंपण्णोवि खणेण विरुवी भवति ।"
ITAL काणितो कुंठितो बा, छायातो वा भ्रस्थति, जहा सणकुमारदेवोदाहरणं, कालंतरेण वा जराए वा विणा वा रूबविवज्जिओ भवति, ३ उद्देशः जहा सणकुमारस्स, एवं सेसावि मदवाणा सपज्जाया भाणियन्या, सो एवं उच्चादि निपेहि य गोताहें निवियप्पमाणो भूतेहिं | ॥६॥ जाण पडिलेह सात, अहवा णामं च गोयं च पाएण सहमयाणि चेव भवंति, कह', अंगपच्चंगभेदे सरीरिंदियविणासे |
| वट्टमाणो मरणा असुभणाम बंधति, जातिकुलादिट्ठाणववरोरणे बढमाणो नीयं गोपमिति, ताणि य तम्भया चेष परेसिंण कायब्याणि, अतो भूतेहिं जाण पडिलेह सात', जम्हा भूतेहिं जाणतिचि जाणतो, किं जाणति :-कर्म जीवाजीवादि बंधहेउं तब्धि
वागं च जाणति, पडिलेहेहि-गवेसाहि सात-मुई, तधिवक्खो असातं, तं पडिलेहेहि, कस्स कं पियं? किं अणिहूँ; जं जस्स | AU अप्पितं तं ण कायब, नागज्जुणिया पदंति-पुरिसेण खलु दुक्खविवागगवेसएणं पुचि ताव जीवामिगमे कायवे, जाई च ॥
इच्छिताणिच्छे, तं सातासातं वियाणिया हिंसोबरती कायचा, एवं अहिंसतो, सो भूतसातगवेसओ अलियादिआसत्रदारविरतो | | जाव परिग्गहाओ, क्याणुपालणस्थं च उत्तरगुणा इच्छिज्जंति, तप्पसिद्धीए इम भण्णति-समिते एता अणुपस्सी' ईरियास| मिती पढमवयअणुपालणत्थं, एवं सेसब्बतेहिवि जा जत्थ समीती जुञ्जति सा वत्तव्यया, एयाए एतं उच्चनीयगोयगतिगहणं | संसार अणुपस्समाणो, अहवा एतं इच्छिताणिच्छितं सातासातं अणुपस्संतो भूतेहिं जाण पडिलेहि सातमिति वर्त्तते, उचानीयगोतप्पसिद्धिए अणेगरूवासु जोणीसु जहा पहिओ गच्छंतो (कहिंचि) सुई वसति कहिंचि दुक्खं वसति कहिचि गामे कहिंचि रण्ये
[७७
८१]
दीप अनुक्रम [७८८३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[76]