________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ७७-८१]
(०१)
३ उद्देशः
॥६३॥
प्रत वृत्यक
श्रीआचा- परिमाणं छेदोत्ति बा, जत्तियं कालं जाइमादीहिं विसिट्ठो भवति तं उच्चागोयकंटगं, विवरीतं इतरं, जातिविसिट्ठयाकंडगस्स D| उच्चनीचगंग सूत्र- जातिविहीणताकंडग पडिपक्खो, एवं कुलवलादीहिवि भाणियध्वं, अप्यावहुयं कंडगट्टयाए पो हीणे णो अतिरिते, उच्चागोय- गीत्रादि
चूणिः IN २ अध्य
IM कंडएहिं एगभविएहि वा अणेगमविएहि वा णियागोयकंडगा णो हीणा णो अतिरिचा, तत्थ उच्चगोयकंडगं जहणं अंतोमुहु । Vउकोसेणं असंखेज्जं कालं, णीयगोयं जहण्णणं अंतोमुहुन उकोसेणं अणंतं कालं, अंतोमूहुत्तेणावि एगतरं अंतर कंडगंण भवति,
जतो य अर्गतसो सव्वजीवेहि उच्चत्वं णीयत्तं च पत्तपुत्वं अतो णो हीणो णो अतिरित्तो, पीहणं णाम मदनमिलासकयं पेम, जो जातिहीणो सो जातिमंताणं पीहेति रायमातिणिक्खंताणं, परेण वा वुत्तो जहा तुम कट्ठहारगादि निर्खतो, ण तेसि कुष्पज्जा, | इति चुत्ते णवि अरतिं कुज्जा इति, एवं संखाए ति एवं जाणित्ता, किमिति परिगणिता? 'से असई उच्चागोए परिन्ति, जेण Wएवं परिगणितं-जहा मया अन्नेहि य जीवेहि अविसेसेण सबढाणाई अणेगसो पत्तपुबाई, अतो तस्स विदितप्पणो के गोतावा |
ते के माणावातो?, जातिमादीणं अन्नतरेणं उपवेतस्स गोतावातो भवति, सगुणपरिकप्पणाणिमित्तो माणो भवति, एवं के | जातिवाते जाव इस्सरियवाते, कसि वा एगे गिजोति, या हि केणइ किंचि उवट्ठाणं ण पत्नपुर्व, अतो को रागी? कतरेहि वा सदाइहि |
सुहगेहिं करिस्सति ? जे तुमए णाणुभूतंति, भणितं च-"सर्वसुखाण्यपि बहुशः प्राप्तान्यटता मया तु संसारे । उच्चस्थानानि तथा तेन | PAIन मे विस्मयस्तेषु ||१|| कतरं वा णीयस्था सदादीदुक्खं ण अणुहूयंति मया जो उब्वेविजामि, किंच-अहिंतो हीणं होऊण ण 2
दोति पुणो उत्तमो, उत्तमो वा हीणो 'होऊण चकवट्टी पुहविपती विमलमंडलग्छनो। सोचेव णाम तुच्छो अणाहसालोबगो होति ।।शा' तम्हा पंडिते णो हरिसे-जातिमादीसंपण्णेण हरिमोण कायचो, नदणुववेतेण हीलिज्जमाणेण ण कुप्पेयर्च, कई ?, अयवाडगदि8-0 ६३ ।।
[७७८१]
दीप अनुक्रम
[७८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[75]