________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [१८७-१९७], [वृत्ति-अनुसार सूत्रांक ७२-७६]
(०१)
प्रत वृत्यक [७२७६]
श्रीआचा- गुणवाणं विसयकसायामाणादि तहा कालाकालसमुढाणि जराए य अभिभूतस्स परिवारपोसणपरिहारा णो हस्साते य० खणं च उचनीचरोग सूत्र
| इंदियपरिहाणी मूढभावं च जंजस्थ जुञ्जति तं दुविहाए परिणाए परिणाय रति अरति आउंटणं च जाव आसंसति, एवमादि) गात्रादि चूर्णि: २ अध्य०
दुविहाए परिणाए मेरामेहावी णो पडिसेवे 'एतेहिं कज्जेहिं ति जाई एताई आतबलादीणि उदिहाई 'णेब' ण इति पडिसेहे एक३ उद्देशःN सदो अभिधारणे, सयं-अप्पणा दंडं समारमिज्जा छसु जीवनिकाएसु, णोवि अण्णेणं, अन्नपि न समणुजाणेज्जा जोगतिगकरण
तिगेणं, एवं मुसावाये जाव परिग्गह, किं कारणं १, जे सत्थे तेहिं हिंसादिएहिं पगारेहिं दंडेति, वक्खमाणं च, तुमंसि णाम, केण एतं पवेदितं ?, भण्णति-'एस मग्गे आयरिएहिं पवेदिते' एस इति नाणादिजुत्तो भावमग्गो नाणादि आयरिएहिं पगरिसेण साधु वा वेदीतो प्रवेदिती, तंमि भगवंपवेदिते मग्गे भगवतो गौरवा सव्वतित्थगरमती संसारभीरुता 'जहित्य कुसले णोवलिंपेजासिनि दवे कुसले कुसे लुणाति दबकुसलो एवं भावकुसलोवि गोवलिंपेज्जासित्ति, लेवो अप्पसत्थगुणमूलट्ठाण विसयकसाया मातापितादि अण्यातरजोगलेको दकणिवातलेवोजो य उवरिगो ताणाति, तेण पोचलिंपेजासित्ति अप्पाहणिया॥ एवं लोगविजयस्स द्वितीयोदेशकः।। ____ कसायविसया भणिओ भावलेवो, एथवि कसाया वणिज्जंति इति अणंतरसूत्रसंबंधो, आतबलादीण माणणत्वं कजंति कायदंडाइ य अतो परंपरसूत्रसंबंधो, सो माणो अणेगसो संसारे पत्तपुब्योतिकाउं भण्णति से असई उचागोते से इति संसारी | असइ-अणेगसो अणन्तसो वा उच्चं दाणमाणसकारारिहं गोच, नीयं विपरीतं, तैपि असई आसी भदंत!, नागार्जुणीयास्तु Kापदंति 'एगमेगे खलु जीवे अतीतद्वाए असई उच्चागोए, असई णीयागोए, कंडगवयाए णो हीणो णो अतिरित्तो' तत्थ कंडगं
दीप अनुक्रम [७३७७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: द्वितीय-अध्ययने तृतीय-उद्देशक: 'मदनिषेध आरब्धः,
[74]