________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [९८७-१९७], [वृत्ति-अनुसार सूत्रांक ७२-७६]
(०१)
प्रत वृत्यक [७२
श्रीधाचा
खमेहि अप्पाणं पोसति, तित्तिरवगलावगमादी सत्ते उच्छादयति, जातिवले' सपणसंबंधी ते मम बरे वलिया भवंतु, तेहिं बलि-10 ज्ञातिवगंग सत्र-1 एहिं अई बलिओ अपरिभृतो य मविस्सामि, एवं मित्तं सहबासाति, सो पेचतलोगणिमित्तं धिज्जाइये पोग्गलेणं झुंजावेंति, जण्णा ||
लादि चाण: Mय जयंति, एवमादि, देवयले पसत्यदेवबले य अपसत्थदेववले य, पसत्यदेवबले दुव्बलियममित्तप्पमुहेण संघेण देवयाए २ अध्य. २ उद्देशः
2. बलनिमित्तं काउस्सग्गो कओ, अप्पसत्थदेवबले छगलगमहिसपुरिसमादीहिं चंडियाईदेवयाणं जागा कीरंति, 'राजबले'त्ति वृत्यर्थ ॥६ ॥
| सेवते 'राजा त्राणमनर्थे मे, ततस्थिवर्गमेव च' त्रिवर्ग साधयिष्ये वा विजयिष्यामि वा परं 'चोरयले'त्ति चोरा मम भार्ग देहिति |दरिसिस्संति वा छिद्दे सत्तूणं मम रुयिता, अतिधीनो धूलीजंघा 'किविणा' विगलसरीरा 'समणा' चरगाति, एतेसिं अत्थत्थी जसन्थी | धर्मार्थाय दयेति 'इचेतेहिं' इति एतेहि विरूवरूवाणि णाम अणेगरूवाणि अण्णाणिवि जीवंतगदाणाणि मतकिञ्चपुत्रदाणभर-IH जाणादाणि, एवमादिविरूवरूवेहि कोहिं दंड समारभति, पढिज्जइ य-'इतेहिं विरूवरूवेहिं कज्जेहिं दंडसमादाणं सपेहाए ।
दंडयति जेण सो दंडो. दंडो घातो मारणति एगट्ठा, समत्तं आताणं समादाणं, सब पेहाए सपेहाए, भया कजति, पावमोक्खा, Aण केवल आतवलातिणिमिन, कायदंडा कीरति रायचोरादीणं, अहवा सव्वाई एयाई भया कअंति, मा मे सरीरं दुबलं भवि
स्सइ, नाततो वा रुस्सिहिंति, देवयावि पुवाचारखंडणेगं रुस्सेज्जा, अतिहिमादीगवि देती, बलं लोगस्स गणमतो भविस्सति, IN संमोक्खो पमोक्खो तं मोक्खं मन्नमाणो चरगादीणं देति, आसंसणा णाम पत्थणा, सा इह परत्थ य, तत्थ इहलोगासंसाराया| दी विनिणिमित्वं सेविजंति, परलोइयाणि रचातीण करेंति, णिदाणोवहता वा, एगपुप्फुपादाणेणं एवमादी आसानैति,'तं परि"पणाय मेहावी' तदिनि नं आयबलादि, अहवा सव्वं एतं जहुद्दिढ जं सत्थपरिणाए जं च इह अज्झयणे पदमुद्देसए वुत्तं दुविहं 0
७६]
दीप अनुक्रम [७३७७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[73]