________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [१८७-१९७], [वृत्ति-अनुसार सूत्रांक ७२-७६]
(०१)
प्रत वृत्यक [७२
श्रीभाचा-1 कामभोगेसु सज्जमायो पुणो मोहो भवति, जंभणितं कम्मबंधो होति, एवं विसयामिलासिणो सण्णामूडा, दवे गीतरणादिसु मज्जंति, संज्ञामंदादि गंग सत्र-0सो तिविहो संनो-इसिनि मज्झिमो णिसंनो, तत्थ इसित्तिसंनो णातिदूरं बुज्झति, मझिमो दूरतर, निसंनो मुदूर बुज्नति, अहवा चूर्णिः ।
तत्थ नेव विणस्सति, एवं भावसण्णोवि तिविहो-जहष्णो उत्तरे गुणे पमादि, मज्झिमो लिंगधारणो, उकोसो पुणो चउत्थं सेवति, २ अध्य २ उद्देशः IA
Vते एवं 'नो हवाए णो पाराप' हवं- गारहत्थं पगामकामभोगिनं तं तेर्सि अदचित्ताणं ण भवति, पार-संजमो, तत्थविVI
ते ण भयंति, ते उ ततो मुका व गिहत्था ण पब्बइया भवति, जे पुण अपसत्थरतिविणियट्टा पसत्थरतिप्राउट्टा विमुत्ता ते जणा पारगामिणो, दव्यविमुत्ती सयणघणाति भावे विसयकसायाति, सम्यतो वा पमाता ते विमुक्का, तहा कजमाणे कडे, एवं समए) २ विमुचमाणो, अहवा सिझमाणसमए विमुचमाणा विमुका, जायंतीति जणा, अहवा सम्बत्व जणभूया जणा, जं भणितं णिण्णेहा, | KA के तेवि विमुत्ता , भण्णति-पारगामिणो, पंचविहयारगुन पसस्थगुणं मूल पारं वा गच्छति, पारगामिणो वा एते, जगारेण उद्दिद्रुम्स तगारेण निदेसो भवति, भण्णति-अणेगंतो एसो, जेण भणितम्-"तमै धर्ममृते देयं, यस्य नास्ति परिग्रहः । परिआहे तु ये मक्ता, न ते तारयितुं धमाः ॥१॥" ते कई पारगामिणो ?, भण्णति-'लोभं अलोभेण दुगुंछमाणा' "यथाऽऽहारपरित्यागो, ज्वरितखौषधं तथा । लोभ(स्यैवं)परित्यागः, असंतोषस्य भेषजम् ।।१।। असंतेसऽप्पसंतोसो, दुगुंछा नाम पडिगारो, अहवा असंतोसं दुगुंछति, असंतुद्वाणं इह परस्थ य भयं भवति, इह लोए अजिणणे रक्खणे य, परलोगे परगादिसु भयं, एवं | कोवं खंतीए जिणत्ति, माणं मदवेणं, मार्य अजवेणं, बहुदोसा दुलंघता य तेण पाणुपुबीए, ते पुण संजलणा, इतरे संतस्स पत्थि, सो लोभो अलोभेण दुगुंछितो सन्चतित्वगरेहिं रायीसरतलवरपब्वइएहि य, अहवा सञ्चसाहहिं दुगुंछिओ, कह १, पव्ययं
७६]
दीप अनुक्रम [७३७७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[71]